SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ ५२० यह यन्त्र साक्षात त्रिलोक को वश में करने वाला है, पुरुष को वश करने मे श्रेष्ठ है, सर्व मत्रों मे मन्त्रराज है, यही तत्व स्वरूप व भक्तजनो को परम श्रानन्द देने वाला है, इस प्रकार है देवी मेरी भी रक्षा करो ||२३|| मः लघुविधानुवाद 24 यंत्र नं. २३ कर न देवदत्त The हं अ श्लोक नं० २३ विधि नं० २ ॐ नामगभितो, षट्कोणं कृत्वा, तदूषटकोणमध्ये क्रमशः ह्रीं श्रीं श्रर्ह नमः लिखेत् बाह्य मायाबीजं त्रिगुणं वेष्टय, यन्त्र लिखेत् । एतद् यन्त्र भोजपत्रे लिखित्वा, ॐ ह्रीं श्रीं श्रीं नमः एतद्मंत्रं जपेत् मंत्रस्य पीतध्यानात् स्तंभनं भवति श्ररुणवर्णस्यध्यानात् वशीकरण भवति, प्रबालवर्णस्यध्यानात् क्षोभं भवति, कृष्ण वृरणस्यध्यानात् विद्वेषणं भवति, शुक्लवर्णस्यध्यानात् कर्मक्षयंभवति ॥ एतद् मन्त्रस्य द्वादशसहस्त्रविधिपूर्वकं जाप्यं कृत्वा, दशांस होयंकुर्यात् तदा मंत्रसिद्ध भवति ॥
SR No.090264
Book TitleLaghu Vidyanuwada
Original Sutra AuthorN/A
AuthorLallulal Jain Godha
PublisherKunthu Vijay Granthamala Samiti Jaipur
Publication Year
Total Pages693
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy