SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ ४४८ लघुविद्यानुवाद यत्र नं०३ कूजाकोदण्डकांडोडमरविशुरितक्रूर चोरोपसर्ग! सादेवी पद्महस्ता विघटयतुमहाडामरंमामकीन। दिव्यवजातपनं प्रगुणमणिरणत्किंकिणीक्वाणरम्पं i Gregon pregledajte nas alt. उपसर्गहर यन्त्र ॐ ह्रां ह्री भ्रां भ्रीं भ्रभ्र भंग संग, मकुटि पुटतटः, त्रासितोहामदैत्ये ॥ स्रां स्त्री र स्त्रौ (झां भी झ झः) प्रचंडे, स्तुति शतमुखरे, रक्ष ! मां देवि पद्म ॥४॥ व्याख्या :-रक्ष पालय हे देवी, पद्मे, पद्मावती। क मा स्तुति कर्तारम-कीदृशी स्तुति , शतमुखरे, स्तुतय श्री पार्श्वनाथ सबधिन्यस्तासा शतानि तै मुखरा. वाचाला तस्या सबोधन, स्तुतिशतमुखरे। कीदृशे । भू गी, काली, कराली परिजन सहिते । भृगी च काली च कराली च, भृगीकालीकराली एव परिजन परिवार तेन सहिते । सयुक्ते ! पुन कीदृशे । चडि चामुडि नित्ये । चडिश्च चासु डिश्च, चडिचामु डि चडिचामु डिभ्या नित्ये युक्ते-चडिचामुडिनित्ये, लोक प्रतीते। क्षा च क्षी च क्षु च क्षो च, क्षा क्षी भू क्षो एतैरक्षरै क्षणस्या, क्षणार्ध तेन क्षणार्धन क्षता हता. रिपूणा निवह समूहा. यया सा
SR No.090264
Book TitleLaghu Vidyanuwada
Original Sutra AuthorN/A
AuthorLallulal Jain Godha
PublisherKunthu Vijay Granthamala Samiti Jaipur
Publication Year
Total Pages693
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy