SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ लघुविद्यानुवाद ४४५ - व्याख्या :-विघटयतु विनाशयतु, काडसौ की देवी पद्मावती किम् तत्कर्मतापन्न महाडामर महा विघ्न कथभूत मामकीन मदीथ । कीदृशी देवी पद्महस्ता पद्मकरा. कि कुर्वती विभ्रती धारयती कि कर्मतापन्नम् वज्रातपत्र, वज्र च आतपत्र च बज्रातपत्र कस्य पार्श्वभर्तु: पार्वाभिधानयक्षस्य पुनरपि कि कर्मतापन्न कूजत्कोदडकाडो डमरूविधुरितः क्रू रघोरोपसर्गाः, कोदडश्च काडश्च कोदडकाडौ कूजतौ, कोदडकाडौ कूजत्कोदडकाडी तयोरू डमरः कूजत्कोदडकाडोडमर क्रू रश्च घोरश्च क्रू रघोरौ, क्रू रघोरौ उपसर्गो यस्यासौ क्रू रघोरोपसर्गा कूजत्कोदडकाडोडमरेण विधुरितः क्रू रघोरौ०–तत् क्रूरघोरोपसर्गाः गदाधनुर्बाणोडुमरविधुरितः दुष्टरौद्रविघ्न न केवल विभ्राणा कि तत् वज्रातपत्र दिव्य प्रधान तथा बिभ्रारणा कि तत्-भास्वर्यदड, भास्वान् प्रभापु ज सहितो वैडर्यदडो येनासौ भास्वद्वैडूर्यदड त भास्वद्वैडूर्यदड देदीप्यमानरत्नविशेषम् तल्लगुड कीदृश प्रगुणमणिरणत्किकिणीक्वारगरम्य । प्रगुणश्च त मरणयश्च, प्रगुणमरणयरणतश्च ताः किकिण्यश्च, रणत्किकिण्य प्रगुणमणिरण त्किकिरणीनाम् क्वाण. प्रगुणमणिरणत्किकिणी क्वाणः तेन रम्य, प्रगुणमणिरण त्किकिणी क्याणरम्य । विशिष्टरत्ननिर्मितक्षुद्रघण्टिकारावरमणीय । कीदृशस्य पार्श्वभर्तु मदन विजयिन. कामजयिन भाव माह । एपा विद्यामार्ग भये ७ सप्त वारान् अभिमन्त्र्य पथे धनुगलिखेत्--चोर भय न भवति । ॐ मदन विजयिनो विभ्रती पार्श्वभर्तु सा देवी पद्महस्ता विघटयतु महाडामर मामकीन ।। भृङ्गी काली कराली परिजन सहिते, चडी चामुण्डि नित्ये ।। क्षा क्षी क्षौ क्ष. क्षणार्धक्षतरिपुनिवहे ह्री महामन्त्रवश्ये ।।१।। ॥ नमो धरणेद्राय खड्गविद्याधराय चल २ खड्ग गृह २ स्वाहा ॥१॥ अष्टोत्तर सहस्त्रकर जाप्ये मुख्यानि । वादिन भय सिद्धि । "खड्गस्तंभन मन्त्रः"-॥ ॐ नमो कुबेर । '' अमुक चोरं गृह २ स्थापितं दर्शय आगच्छ स्वाहा ॥१॥ भस्मना कटोरक पूरयित्वा पूजयेत्-चोर गृण्हापयति । पूर्व सेवा दणलक्षाणि जपेत् तत सिद्धा भवति ।।३।। "इदानी अनेक प्रकार शास्त्र प्रतिपाद्य अधुना देवकुलरक्षा. स्तभन, मोहन, उच्चारण, विद्वेपण, वशीकरण, भतशाकिनी देवीना अभिधानानि मन्त्राणि विद्याश्च सप्रपचमाह।"
SR No.090264
Book TitleLaghu Vidyanuwada
Original Sutra AuthorN/A
AuthorLallulal Jain Godha
PublisherKunthu Vijay Granthamala Samiti Jaipur
Publication Year
Total Pages693
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy