SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ लघुविद्यानुवाद ४४३ - श्लोक नं० २ विधि न० १ यन्त्र नं० २७ - N DER nh - दिवदन । - - RRIORNERAGE - आकर्षण यन्त्र काव्य नं. २ वहत चन्त्र रचना. षट्कोण आकारं कृत्वा, तन्मध्ये क्रौं बीज लिखेत् । तदुपरि प्रत्येक कोणे मन्त्राक्षरं लिखेत ॐ ह्री पद्म नम. एतत् मन्त्र लिखेत तदुपरी काव्य लिखेत् । पश्चात् पार्श्व रक्षणियात् । फल :-- द्वितीय काव्यस्य को बीजं, षडाक्षरै मन्त्र ॐ ह्री पद्म नमः अनेन मन्त्रेण कुवेर दिग् मुख कृत्वा रक्त पुष्पेने अष्टोत्तर शत (१०८) जाप्य कृत्वा, लक्ष्मी लाभ तथा चितित कार्यस्य सिद्धिर्भवति, यन्त्रस्य रक्त पुष्पेन पूजा कुर्यात ।
SR No.090264
Book TitleLaghu Vidyanuwada
Original Sutra AuthorN/A
AuthorLallulal Jain Godha
PublisherKunthu Vijay Granthamala Samiti Jaipur
Publication Year
Total Pages693
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy