SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ लघुविद्यानुवाद २१७ जीवन मरण विचार श्रात्मदूत तथा रोगो त्रिगुण्य नामकाक्षर सप्त हते समे मृत्यु विषमे जीवति ध्रुव ॥ इति ॥ १ ॥ मन्त्र :- ॐ ह्रां ह्रीं ह्रीं ह्रौ ह्रः ॐ ह्रीं नमः कृष्ण वा ससे क्ष्मौ शत सहस्र लक्ष कोटि सिह वाहने सहस्र वदने ह्रौ महाबले हो अपराजिते ह्रीं प्रत्यंगि हयौ पर सैन्य निरर्णाशिनी ह्री पर कार्य कर्म विध्वंशनाः पर मन्त्रोच्छेदिनि यः सर्व शत्रूच्चाटनीह्यौ सर्वभूत दमनि ठः सर्वदेवान् बंधय बंधय हुं फट् सर्व विघ्नान् छेदय २ यः सर्वानर्थान निकृत्य २ क्षः सर्व दुष्टान् भक्षय २ ह्रीं ज्वाला जिह्वह्रौ कराल वक्त्रे ह्यः पर यंत्रान् स्फोटय २ ह्रीं वज्र शृ खलान् त्रोटय २ असुर मुद्रां द्रावय २ रौद्र मूर्ते ॐ ह्रीं प्रत्यंगिरे मम् मनश्चिति तं मंत्रार्थ कुरु २ स्वाहा । विधि . - अस्य स्मरणात् सर्वसिद्धि । मन्त्र — ॐ नमो महेश्वराय उमापतये सर्व सिद्धाय नमो रे वार्चनाय यक्ष सेनाधिपते इदं कार्य निवेदय तद्यथा कहि २ठः २ । विधि विधि :- एन मन्त्र वार १०८ क्षेत्रपाल्स्याग्रे पूजा पूर्व जपेत् । ततो वार २१ गुग्गलेनाभिमन्त्रय आत्मान धूपयित्वा सुप्यते स्वपने शुभाशुभ कथयति । मन्त्र — ॐ विधुज्जिहे ज्वालामुखी ज्वालिनी ज्वल २ प्रज्वल २ धग २ धूमांधकारिक देवी पुरक्षोभं कुरु कुरु मम मनश्चितितं मत्रार्थ कुरू कुरू स्वाहा । - श्रम मन्त्र कर्पूर चन्दनादिभि स्थालादौ लिखित्वा श्वेत पुष्पाक्षतादि मोक्ष पूर्व सहस्र जाप्येन प्रथम पश्चानित्य स्मर्यमारणात्सिद्धि । मन्त्र :- ॐ नमो भगवते पिशाच रुद्राय कुरु २ यः भंज २ हर २ दह २ पच पच गृह्न २ माचिरं कुरु रुद्रो प्राज्ञां पयति स्वाहा ॥ विधि - अनेन मन्त्रेण वार १०८ गुग्गुल, हीग ( हिगुल ) सर्षप सर्पक चुलिका एकत्र मेलयित्वा - गर्भन्त्र्य धूपोदेय तत्क्षण शाकिन्यादि दुष्ट व्यतरादि गृहीत पात्र सद्यो विमुच्यते स्वस्थ भवति ।
SR No.090264
Book TitleLaghu Vidyanuwada
Original Sutra AuthorN/A
AuthorLallulal Jain Godha
PublisherKunthu Vijay Granthamala Samiti Jaipur
Publication Year
Total Pages693
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy