SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २०० लघुविद्यानुवाद वृद्धस्या दिवसास्य । विदेसे पूजनाद्विसः । पूजनात्मन्दिरे स्वीये क्षुद्रानस्यंत्यु पइवा ॥६॥ शाकनी भूत प्रेतादि क्षेत्रपाल पिशाचकाः । मुद्गलादि महादोषाः क्षयंयांति क्षणे नते ॥७॥ सर्व शांति भवेयस्मिन् मही तेज गती भले । आयु वृद्धि महासिद्धिः तीव्र बुद्धि समुद्वय ॥ ८ ॥ ॐ ह्रीं श्रीं क्लू स्वरूपायः क्लीं चकामाक्षये नमः स्वति त्रैलोक्य नाथाय सर्व काम प्रदाय च ॥ ॥ सर्वात्मगूढ़ मन्त्राय नालिके रेक चक्षुषंविना मरिण समानाय प्रसस्याय नमो नमः । ॐ ह्रीं श्री क्लू क्लीं एकाक्षराय भगवती स्वरूपाय सर्व युगेस्वराय त्रैलोक्य नाथाय सर्व काम प्रदाय नमः । विधि :- अनेन मन्त्रेण चैत्राष्टम्यां रक्त कुसु मैवा १०८ लक्ष्मी वीज जप पुरस्सर गृहे पूज्ययति तस्य सर्वार्थभीष्ट सिद्धिर्भवती । एतस्य प्रक्षाल नोद केन वध्या सुतजनयति । ऋतु रमानानतर एतस्य गधा ढातेन गूढगर्भा प्रसूतय । गृहे पूजिते सर्वा भिष्टार्थ सिद्धि स्थिरा भवति । एतस्य पूजना द्वादेव्यवस्थिपिते व्यवसाय वृद्धि र्भवति । इद माया बीजपूर्व स्वेत पुष्प १०८ पूजनात् गृहेस गोणसा द्युपद्रवो न स्यात् । एतस्य पूजनात् गृहे शाकिनी भूत प्र ेत पिशाच क्षेत्र पालादि दोषो न भवति । एतस्य गृहे पूजनात् क्षुद्रोप द्रवानस्यु । एतस्य पूजनात् सर्व शाति र्भवति । एतस्य गृहे पूजनात् मुद्गलाद्या सानिध्य करा भवति, कि बहुना यस्यैक न्नद्विजटी सषक त नालिकेर कृति सास्ति गेहे । चिता मरिण प्रस्तर तुल्य नाव सम चित धन्य त मस्य चित्ते । ॥ इति ॥ मन्त्र :- ॐ क्लीं क्लीं क्लू ब्लू क्ली ब्लू ं यस्तीस्तं सुग्नी वीय शाकिनी दोष निग्रह कुरु कुरु स्वाहा: । विधि - कोरा मटका या हडिया मे खडी चूना से अक्षर लिखे फिर उडद मुट्ठी, १५ कपूर, फूल ७, बार मन्त्रित कर हडिया मे डालकर ढक्कन लगा देवे फिर नीचे आग लगा कर ऊपर हडिया घर देवे । बिल्ली को आने नही देवे तो, शाकिनी पुकारती आवे । . मन्त्र :- ॐ नमो महाकाय योगरिए योगरिण नाथाय शाकीनो कल्प वृक्षाय दुष्ट योगिणी संधिरू हाय कालडेडेशाध्य २ बंधय बंधय मारय २ चूरय २
SR No.090264
Book TitleLaghu Vidyanuwada
Original Sutra AuthorN/A
AuthorLallulal Jain Godha
PublisherKunthu Vijay Granthamala Samiti Jaipur
Publication Year
Total Pages693
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy