________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे
~~~~~~~~~~~~~~~~~~~
आहावरे तव्वे महन्वदे अदिण्णदाणादो वेरमणं, से गामे वा गयरे वा खेडे वा कब्बडे वा मर्डवे वा मंडले वा पट्टणे वा दोणमुहे वा घोसे वा आसमे वा सहाए वा संवाहे वा सण्णिवेसे वा तिणं वा कट्टे वा वियडिं वा मणि वा एवमाइयं अदत्तं गिहियं गेहावियं गेण्हिज्जत समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ॥३॥
आहावरे चउत्थे महव्वदे मेहुणादो वेरमणं, से देविएसु वा माणुसिएसु वा तेरिच्छिएसु वा अचेयणिएसु वा मणुणामणुणेसु रूवेसु मणुणामणुणेसु सद्देसु मणुणामणुणेसुगंधेसु मणुणामणुणेसु रसेसु मणुणामणुणेसु फासेसु चक्खिदियपरिणामे सोदिदियपरिणामे पाणिदियपरिणामे जिभिंदियपरिणाम फासिंदियपरिणामे णोइंदियपरिणामे अगुत्तेण अगुत्तिदिएण णवविहं बंभचरियं ण रक्खियं ण रक्खावियं ण रक्खिज्जतो वि समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ॥४॥
आहावरे पंचमे महादे परिग्गहादो वेरमणं, सो वि परग्गहो दुविहो, अब्भतरो बाहिरो चेदि तत्थ अब्भतरो परिग्गहो णाणावरणीयं दसणावरणीयं वेयणीयं मोहणीयं आउग्गं णाम गोदं अंतरायं चेदि अट्ठविहो, तत्थ बाहिरो परिग्गहो उवयरण-मंडफलह-पीढ-कमंडलु-संथार-सेन्जउवसेज्ज- भत्त-पाणादिमेएण अणेयविहो, एदेण परिग्गहेण अट्ठविहं कम्मरयं बद्धं बद्धावियं बद्धज्जत पि समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ॥५॥
आहावरे छठे अणुनदे राइभोयणादो वेरमणं, से असणं पाणं खाइयं रसाइयं चेदि चउनिहो आहारो, से तित्तो वा कडओ वा कसाइलो वा अमिलो वा महुरोवा लवणो वा दुचितिओ दुम्मासिओ दुप्परिणामिओ दुरिसमिणिओरत्तीए भुत्तो भुजवियो भुज्जितो वा समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ।। छ ।
For Private And Personal Use Only