SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रावक प्रतिक्रमणम् । Acharya Shri Kailassagarsuri Gyanmandir बुद्धकयं हा दुडचिंतियं भासियं च हा दुई । अंतो अंतो उज्झमि पच्छत्तावेण वेयंतो ॥ ५॥ देव्वे खेत्ते काले भावे य कदावराहसोहण | जिंदणगरहणजुत्तो मणवयकारण पडिकमणं ॥ ६॥ ● एइंदिय-- बेइंदिय- तेइंदिय - चउरिदिय-पंचेंदिय-- पुढविकाइयआउकाय ते काय वाउकाइय-वणफदि काइय-तसकाइया, एदेसिं उदावणं परिदावणं विराहणं उवघादो कदो वा का रिदो वा कीरंतो वा समणुमणिदो तस्स मिच्छा मे दुक्कडं । दंसणवयसामाइयपो सहसचित्तरायभत्ते य । गंभारंभ परिग्गहअणुमणुनुहि देसविरदेदे || १ | एयासु जधाकहिदपडिमासु पमादाइकयाइचारसोहण छेदोवावणं होदु म । १२५ अरहंत सिद्धआइरियउवज्झायसव्त्रसाहुसक्खियं सम्मत्तgori सुव्वदं दिव्वदं समारोहिय मे भवदु मे भवदु मे भवदु । | देवसिय पडिक्कमणाए सव्वाहचारविसोहिणिमित्तं पुव्वाहरियकमेण आलोयणसिद्धभत्तिकाउस्सगं करेमि १ - हा ! दुष्कृतं हा ! दुष्टचिन्तितं भाषितं च हा ! दुष्टम् । अन्तोऽन्तः दह्य पश्चात्तापेन वेदयन् ॥ ५ ॥ २- द्रव्ये क्षेत्रे काले भावे च कृतापराधशोधनकम् । निन्दागर्दायुक्तः मनोवचः कायैः प्रतिक्रमणं ॥ ६ ॥ For Private And Personal Use Only ३ - एतासु ) : यथाकथित प्रतिमासु प्रमादादिकृतातिचारशोधनार्थं छेदोपस्थापनं भवतु मम ।
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy