________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रावक प्रतिक्रमणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
बुद्धकयं हा दुडचिंतियं भासियं च हा दुई । अंतो अंतो उज्झमि पच्छत्तावेण वेयंतो ॥ ५॥ देव्वे खेत्ते काले भावे य कदावराहसोहण | जिंदणगरहणजुत्तो मणवयकारण पडिकमणं ॥ ६॥
●
एइंदिय-- बेइंदिय- तेइंदिय - चउरिदिय-पंचेंदिय-- पुढविकाइयआउकाय ते काय वाउकाइय-वणफदि काइय-तसकाइया, एदेसिं उदावणं परिदावणं विराहणं उवघादो कदो वा का रिदो वा कीरंतो वा समणुमणिदो तस्स मिच्छा मे दुक्कडं ।
दंसणवयसामाइयपो सहसचित्तरायभत्ते य । गंभारंभ परिग्गहअणुमणुनुहि देसविरदेदे || १ |
एयासु जधाकहिदपडिमासु पमादाइकयाइचारसोहण छेदोवावणं होदु म ।
१२५
अरहंत सिद्धआइरियउवज्झायसव्त्रसाहुसक्खियं सम्मत्तgori सुव्वदं दिव्वदं समारोहिय मे भवदु मे भवदु मे भवदु । | देवसिय पडिक्कमणाए सव्वाहचारविसोहिणिमित्तं पुव्वाहरियकमेण आलोयणसिद्धभत्तिकाउस्सगं करेमि
१ - हा ! दुष्कृतं हा ! दुष्टचिन्तितं भाषितं च हा ! दुष्टम् । अन्तोऽन्तः दह्य पश्चात्तापेन वेदयन् ॥ ५ ॥
२- द्रव्ये क्षेत्रे काले भावे च कृतापराधशोधनकम् । निन्दागर्दायुक्तः मनोवचः कायैः प्रतिक्रमणं ॥ ६ ॥
For Private And Personal Use Only
३ - एतासु ) : यथाकथित प्रतिमासु प्रमादादिकृतातिचारशोधनार्थं छेदोपस्थापनं भवतु मम ।