________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाक्षिकादि-प्रतिक्रमणम् ।
वलस्स अहारससीलसहस्सपरिमंडियन्स चउरासीदिगुणसयसहस्सविहसियस्स णवसुबंभचेरगुत्तस्स गियदिलक्खणस्स परिचागफलस्स उवसमपहाणस्स खतिमग्गदेसयस्स मुचिमग्गपयासयम्स सिद्धिमग्गपज्जवसाहणस्स .... सम्मणाण--सम्मदंसण--सम्मचरितं च रोचेमि, जं जिणवरेहि पण्णत्तो इत्थ जो मए देवसिय--राईय--पक्खिय-चउमासिय-संवच्छरियइरियावहिकेसलोचाइचारस्स संथारादिचारस्स पंथादिचारस्स सव्वाइचास्स उत्तमहस्स सम्मचरितं रोचेमि । तदिए महब्वदे अद्दत्तादाणादो वेरमणं उवहारणमंडले महत्थे महागुणे महाणुभावे महाजसे महापुरिसाणुचिण्णे अरहंतसक्खियं सिद्धसक्खियं साहुसक्खियं अप्पसक्खियं परसक्खियं देवतासक्खियं उत्तमट्टम्हि इदं मे महव्वदं सुव्वदं दढव्वदं होदु, णित्थारयं पारयं तारयं अराहियं चावि ते मे भवतु ॥३॥
तृतीयं महावतं सर्वेषां व्रतधारिणां सम्यक्त्वपूर्वकं दृढव्रतं सुव्रतं समारूढं ते मे भवतु ॥३॥
णमो अरहत्ताणं णमो सिद्धाणं णमो आइरियाणं । णमो उवज्झायाणं णमो लोए सब्बसाहूणं ॥३॥
आधावरे चउत्थे महव्वदे सव्वं भंते ! अबभं पच्चक्खामि जावज्जीवं तिविहेण मणसा वचिया काएण से देविएसु वा माणुसिएसु वा तिरिच्छिएसु वा अचेयणिएसु वा कहकम्मेसु वा चित्तकम्मेसु वा पोत्तकम्मेसु वा लेप्पकम्मेसु वा लयकम्मेसु वा सिल्लाकम्मेसुवागिहकम्मेसु वा मित्तिकम्मेसुवा भेदकम्मेसुवा भंडकम्मेसु वा धादुकम्मेसु वा दंतकम्मेसु वा हत्थसंघट्टणदाए पादसंघट्टणदाए पुग्गलसंघट्टणदाए मणुणामणुणेसुःसद्देसु मणुणामणुणेसु रुवेसु मणुणा
For Private And Personal Use Only