________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे--
सल्लघट्टाणं सल्लघत्ताणं सिद्धिमग्गं सेढिमग्गं खंतिमग्गं मुत्तिमग्गं पमुत्तिमग्गं मोक्खमग्गं पमोक्खमग्गं णिज्जाणमग्गं णिव्वाणमगं सव्वदुक्खपरिहाणिमग्गं सुचरियपरिणिव्वाणमग्गं जत्थ ठिया जीवा सिझंति बुझंति मुंचति परिणिव्वायंति सव्वदुक्खाणमंतं करेंति तं सद्दहामि तं पत्तियामि तं रोचेमि तं फासेमि, इदो उत्तरं अण्णं णत्थि ण भूदं ण भवं ण भविस्सदि, णाणेण वा दंसणेण वा चरित्तेण वा सुत्तेण वा सीलेण वा गुणेण वा तवेण वा णियमेण वा वदेण वा विहारेण वा आलएण वा अज्जवेण वा लाहवेण वा अण्णेण का वीरिएण वा समणोमि संजदोमि उवरदोमि उवसंतोमि उवधिणियडि-माण-माया-मोस-मूरण-मिच्छाणाण-मिच्छादसण-मिच्छाचरित्तं च पडिविरदोमि, सम्मणाण-सम्मदंसण-सम्मचरित्तं च रोचेमि, जंजिणवरेहिं पण्णत्तोजो मए देवसिय-राइय-पक्खिय-चाउम्मासियसंवच्छरिय-इरियावहिकेमलोचाइचारस्स संथारादिचारस्स पंथादिचारस्स सव्वादिचारल्स उत्तमहस्स सम्मचरितं च रोचेमि । पढमे महत्वदे पाणादिवादादो वेरमणं उवहावणमंडले महत्थे महागुणे महाणुभावे महाजसे महापुरिसाणुचिन्ने अरहंतसक्खियं सिद्धसक्खियं साहुसक्खियं अप्पसक्खियं परसक्खियं देवतासक्खियं उत्तमहम्हि इदं मे महमदं सुव्वदं दढव्वदं होदु, णित्थारयं पारयं तारयं आराहियं चावि ते मे भवतु ।
प्रथमं महाव्रतं सर्वेषां व्रतधारिणां सम्यक्त्वपूर्वकं दृढव्रतं सुव्रतं समारूढं ते मे भवतु ॥३॥
णमो अरहंताणं णमो सिद्धाणं णमो आइरीयाणं । णमो उवज्झायाणं णमो लोए सव्वसाहूणं ॥ ३ ॥
For Private And Personal Use Only