________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पाक्षिकादि-प्रतिक्रमणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
( ६ जाप्य ) श्रुतजलधिपारगेभ्यः स्वपरमतविभावनापदुमतिभ्यः । सुचरिततपोनिधिभ्यो नमो गुरुभ्यो गुणगुरुभ्यः ॥ १ ॥ छत्तीसगुण समग्गे पंचविहाचारकरणसंदरिसे । सिस्साणुग्गहकुसले धम्माइरिए सदा वंदे ॥ २ ॥ गुरुभत्तिसजमेण य तरंति संसारसारं घोरं । छिण्णंति अट्टकम्मं जम्मणमरणं ण पार्श्वेति ॥ ३ ॥ ये नित्यं व्रत मंत्रहोम निरता ध्यानाग्निहोत्राकुलाः
षट्कर्मी भिरतास्तपोधनधनाः साधुक्रियासाधवः । शीलप्रावरणा गुणप्रहरणाश्चन्द्रार्क तेजोऽधिका
८७
मोक्षद्वारकपाटपाटनभटाः प्रीणन्तु मां साधवः ॥ ४ ॥ गुरवः पान्तु नो नित्यं ज्ञानदर्शननायकाः । चारित्रार्णवगम्भीरा मोक्षमार्गोपदेशकाः ॥ ५ ॥
For Private And Personal Use Only
इच्छामि मंते पक्खियम्म आलोचेउं, पंचमहन्वयाणि तत्थ पढमं महव्वद पाणादिवादादो वेरमणं, विदियं महव्वदं मुसावादादो वेरमणं, तिदियं महच्वदं अदिष्णदाणादो वेरमणं, चउत्थं महव्वदं मेहुणादो वेरमणं, पंचमं महव्वदं परिग्गहादो वेरमणं, छड अणुव्वदं राईमोयणादो वेरमणं, तिसु गुत्तीसु णाणेसु दंसणेसु चरितेसु वावीसाए परीसहेसु पणवीसाए भावणासु पणवीसाए किरियासु अहारससीलसहस्से चउरासीदिगुणसयस हस्सेसु वारस संजमाणं वारसहं तवाणं वारसहं अंगाणं तेरसण्डं चरित्ताणं चउदसं पुव्वाणं एयारण्डं परिमाणं दसविहर्मुडाणं दसविहसमणधम्माणं दसविहधम्मज्झाणाणं णवण्हं बंभचेरगुत्तीणं णवण्हं णोकसायाणं सोलसहं कसायाणं अहं कम्माणं अहं पउयणमाउयाणं