SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ -ग्रा० २८० ] - १०. लोगाणुवेक्खा - जो साइदि सामण्णं अविणा-भूदं विसेस-रूवेहिं । णाणा - जुति-बलादो दघत्यो सो णओ होदि ॥ २६९ ॥ जो सादि विसेसे बहु-विह- सामण्ण-संजुदे सवे । साइण- लिंग - वसादो पज्जय-विसओ ओ होदि ॥ २७० ॥ जो सादि अदीदं वियप्प - रूवं भविस्समटुं च । संप कालावसो हु पओ गमो ओ ॥ २७१ ॥ जो संगदि सघं दे वा विविह दव-पज्जायं । अगुगम-लिंग-विसिद्धं सो वि णओ संगहो होदि ॥ २७२ ॥ जं संग गर्दि विसेस - रहिदं पि भेददे सददं । परमाणू-पजंतं वबहार-णओ वे सो हु ॥ २७३ ॥ जो यट्टमाण-काले अत्थ-पज्जाय परिणदं अत्थं । संतं साइदि सवं तं" पि गयं उज्जुयं जाण ॥ २७४ ॥ सधेसिं वत्थूणं संखा - लिंगादि - बहु- पयारेहिं । जो साहदि गाणतं सह-यं तं वियाणे ॥ २७५ ॥ जो एगेगं अत्थं पॅरिणदि-भेदेण सोहदे णाणं । मुक्खत्थं वा भासदि अहिरूढं तं यं जाण ॥ २७६ ॥ जेण सहावेण जदा परिनँद रूवस्मि तम्मयत्तादो । I तं परिणाम साहदि जो षि णओ सो हु परमत्थो ॥ २७७ ॥ एवं विवि-एहिं जो वत्युं बहरेदि लोयंम्मि दंसण - णाण चरितं सो साहदि सग्ग- मोक्खं च ॥ २७८ ॥ विरला पिसुणहि तवं विरला जाणंति तचदो तथं । विरला भावहि त विरलाणं धारणी होदि ॥ २७९ ॥ तवं कहियमाणं णिचल-भावेण गिण्डदे जो हि । संचिय भवेदि सया सो वि य तवं वियाणे ॥ २८० ॥ ४२१ १ - पुस्तके गाथेयं द्विवारमअन्यत्र च लिखिता पशठमेदैः । पाठान्तराणि च एवंविधानि विसेस, संदे समयो होदि । २ ग बिसेसो । ६ ग विसयो गयो । ४ लमसग पोमो षो । गम ( 1 ) । ६ ग गयो । ७ ख जो ( ? ) । ८ व गहिदो (१) । ९ लमसग 10 [पजाय ] | ११ लग से वि गये रुवमयं । १२ म राजुप् स रिजुन (१) । केहि (१) । १४ ग परिण । १५ लमग भैरण ( स मेयेण ) साहए। १६ व १७ लग परिणदि । १८ लसग उप्परिणाम, म तं प्यरिणामं । १९ लग कोहि । २० २१ सभारणं । २२ गतं भावे । २३ व विभाणेह ( १ दि ) ५ भवे सो वि । १३ व बियानये विद ।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy