SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ - १०. लोगाणुवैक्खा - इ-काले वि । जर पुणे सुद्ध-सहावा सबै जीवा अणाइसो तव चरण- विहाणं सबेसिं गिष्फलं होदि ॥ २०० ॥ तह गिण्हदि देहं णाणा- कस्माणि ता कहं कुणदि । हिदा यि दुहिदा व य णाणा-रूवा कहं होंति ॥ २०१ ॥ थे कम्म बिद्धा संसरमाणा अणाइ-कालम्हि । पच्छा तोडिय बंधं सिद्धा सुंद्धा धुवं होंति ॥ २०२ ॥ जो अण्णोष्ण-पवेसो जीव- परसाण कम्म- खंधाणं । सब-बंधाणवि ओ सो बंधो होदि जीवस्स ॥ २०३ ॥ उत्तम - गुणाण धामं सव - दवार्णे उत्तमं दवं । ताण परम-तचं जीवं जाणेह णिच्छयदो ॥ २०४ ॥ अंतर-तथं जीवो बाहिर - तचं हवंति सेसाणि । १८ - विहीणं द हिहियं णेय जाणेदि ॥ २०५ ॥ सबो लोयायासो पुग्गल दवेहिँ सङ्घदो भैरिदो । सुमेहिँ वायरेहि य णाणा - विह- सत्ति - जुत्तेहिं ॥ २०६ ॥ जं इंदिएहिं गिज्झं रुवं रस-गंध-फास - परिणामं । तं चियै पुग्गल - दवं अनंत-गुणं जीव-रासीदो ॥ २०७ ॥ जीवस्स बहु पयोरं उपयारं कुणदि पुग्गलं दवं । देहं च इंदियाणि य वाणी उस्सास - णिस्साँस ॥ २०८ ॥ अण्णं पि एवमाई उपयारं कुणदि जब संसारं । मोह - अणाण- मैं पिय परिणामं कुणदि जीवस्स ॥ २०९ ॥ जीवा विदु जीवाणं उवयारं कुणदि सब पञ्चखं । तत्थ वि पहाण हेॐ पुण्णं पात्रं च नियमेणं ॥ २१० ॥ - गा० २१० ] ४१५ १ ब पुणु । २ ब ते । ३ ब किंन्द । ता कह इत्यादि । ४ लमसग किए । ५ ब सुहिदा वि ८ थ तदो एवं भवतिः । सब्बे इत्यादि । ९ लग बुहृदा । ६ व ख्वं (?) । ७ व हुंति, मग होति । पुस्तकयोरेषा गाथा भास्ति संस्कृतव्याख्या तु वर्तते । १० म सुद्धा सिद्धा । ११ व धुत्रं ( ? ), म चुभा, स १३ म चन्दिउ । धुवा। १२ व को बंध जो अण्णोष्ण इत्यादि । १५ व १४ [ सम्बम्बाण ] | जाणेहि (?) । १६ लसग हेयाहेयं । ५७ व गिव । १८ व जीवणिरूपणं । सयौ इत्यादि । १९ व भरियो । २० लस स्वरस | २१ य तें विय, मस तं विश्र । २४ व जाम । २५ सग संसारे । २६ व मोहं नाण ( ? ), म पिब, [ मोण्णाण-मयं ] । २७ बलग हेड, महे, स देऊं । २२ मग बहुप्पयारं । २३ मणीसासं । अण्णाण, स मोहं ग मोहं भण्णाप्यमि २८ ग नियमेण ।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy