SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ १४२ खामिकात्तिकेयानुप्रेक्षा [मा० २०८जीवस्स बहु-पयारं उपयारं कुणदि पुग्गल दव्य ।। देहं च इंदियाणि य वाणी उस्सास-णिस्सासं। २०८ ॥ [छाया-जीवस्य बहुप्रकारम् उपकारं करोति पुद्गल द्रव्यम् । अहं च इन्द्रियाणि च वाणी उच्चासनिःश्वासम् ॥] पुद्गलद्रव्यम् उपकार करोति । कस्य जीवस्यात्मनः । कीरशम् उपकारम् । बहुप्रकारम् अनेकमेदभिन्न सुखदुःखजीवितमरणादिरूपम् । देहम् औदारिकादिशरीरनियादनम्, च पुनः, इन्द्रियाणि स्पर्शनरसनघ्राणयक्षुःश्रोत्राणीति निष्पादन च। वाणी शब्दः समपिरा अनमुक्ति दिEAifnावा । उच्चासनिःश्वास प्राणापानोदानव्यानरूपमुपकारे जीवस्य चिदधाति ॥ २०८॥ अण्णं पि एवमाई उलयारं कुणदि जावं संसार। - मोह-अणाण-मर्य' पि य परिणामं कुणदि जीवस्स ॥ २०९ ।। [छाया-अन्यमपि एवमादि उपकार करोति यावत् संसारम्। मोहातानमयम् अपि च परिणाम करोति जीवस्य । पुवतः एवमादिकमन्यमपि उपकार शरीरमाधनःप्राणाधानाः पुनलाना सुखदुःहजीवितमरणोपनहाच इत्याधुपकारे जीवानां करोति । तथाहि। पुतला देहाहीना कर्मनोकर्मवाचनइच्छासनिःश्वासानां निर्वर्तनकारणभूताः नियमेन भवन्ति। ननु कर्मापौगालिकमा नाकारत्वात् , या भाकारयतामौदारिकादीनामेव तथात्वं युक्तमिति । तम। कर्माधि पौलिकमेव लगडकण्टकादिमूर्तदन्यसंबन्धेन पच्यमानस्वात् उदकादिमूर्तसंबन्धेन प्रौयादिवत् । वारद्वेषा व्यभावमेदात् तत्र भाववाग् वीर्यान्तरायमतिश्रुतावरणक्षयोपशमाङ्गोपाङ्गनामकर्मलाभनिमितत्वात् पौगालिका । तदमाये तस्यभावात् । तरसामोपेतत्वेन क्रियावतास्मना प्रेमाणाः पुद्रलाः घायस्वेन परिणमन्तीति सध्यवागपि पोनालिकैप श्रोनेन्द्रियविषयत्वात् । मनोऽपि तथा द्वेधा। तत्र भाक्मनः लब्ध्युपयोगलक्षणे पुद्गलालम्बनात् पौगलिकम् । द्रष्यमनोऽपि शानापरणवीर्मान्तरायक्षयोपशमायोषारनामकमलाभप्रत्ययगुणदोषविचारस्मरणादिसावधामाभिमुखत्यास्मनोऽनुप्राइकपुदलानां तथात्वेन परिणमनात् पौइलिकम् । वीर्यान्तरायज्ञानावरणक्षयोपशमाजोपालनामोदयापेक्षेणात्मनोदस्यमान ------... अनन्तगुणे पुद्गलद्रव्य हैं । यहाँ सोलह १६ का अंक अनन्तानन्त संख्याका सूचक है और 'ख' अनन्तका सूचक है । अतः जबकि जीवराशिका प्रमाण १६ है तब पुद्गल राशिका प्रमाण १६ ख है ॥२०७॥ अब दो गाथाओंसे पुद्गलका जीवके प्रति उपकार बतलाते हैं । अर्थ-पुद्गल द्रव्य जीवकर बहुत तरहसे उपकार करता है-शरीर बनाता है, इन्द्रियां बनाता है, बचन बनाता है और श्वासोच्छास बनाता है ॥ भावार्थ-पुद्गलद्रव्य जीवका अनेक प्रकारसे उपकार करता है । उसे मुख देता है, दुःख देता है, जिलाता है, मारता है, औदारिक आदि शरीरोंको रचता है, स्पर्शन, रसना, घाण, चक्षु और श्रोत्र इन्द्रियों को बनाता है, तत वितत धन और सौषिररूप शब्दोंको, अथवा सात खररूप शब्दोंको अथवा बावन अक्षरात्मक और अनक्षरात्मक वाणीको रचता है। और श्वास निश्वास या प्राण अपान वायुको रचता है इस तरह पुद्गल अनेक उपकार करता है ॥२०८ ।। अर्थ-जब तक जीव संसारमें रहता है तब तक पुद्गल द्रव्य इस प्रकारके और मी अनेक उपकार करता है। मोह परिणामको करता है तथा अज्ञानमय परिणामको भी करता है ।। भावार्थ-पुद्गल द्रव्य जीवके अन्य भी अनेक उपकार करता है, क्योंकि तत्वार्य सूत्रमें पुद्गलका उपकार बतलाते हुए लिखा है-'शरीरवाजानःप्राणापानाः पुद्गलानाम्' | 'सुख-दुःखजीवितमरणोपमहाश्च ।' जिसका आशय यह है कि पुद्गल द्रव्य नियमसे मग बहुप्पयारं । २मणीसास। जाम। ४ सग ससारे। ५. मोदं नाम (1) म अण्णाण- मोर, ग मोरो अण्णाणमियं पिय, [ मोदण्याण-मयं]
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy