________________
'तिच्य५त्त स्तोत्र
૩૧૫ ॐ रोहिणि पन्नत्ति वज्जसिंखला तहय वज्जअंकुसिआ। चक्केसरि नरदत्ता कालि महाकालि तह गोरी ॥८॥ गंधारि महजाला माणवि वइरुट्ट तह य अच्छुत्ता । माणसि महमाणसिआ विज्जादेवीओ रक्खंतु ॥९॥ पंचदसकम्मभूमिसु उप्पन्नं सत्तरि जिणाण सयं । विविहरयणाइवन्नो-वसोहिअं हरउ दुरिआई ॥१०॥ चउतीस अइसयजुआ अट्टमहापाडिहेरकयसोहा। तित्थयरा गयमोहा झाएअव्वा पयत्तेणं ॥११॥ ॐ वरकणयसंखविद्दुम-मरगयघणसन्निहं विगयमोहं । सत्तरिसयं जिणाणं सव्वामरपूइअं वंदे ॥१२॥ स्वाहा अट्ठेव य अट्ठसयं अट्ठसहस्तं च अट्ठकोडीओ। रक्खंतु मे सरीरं देवासुरपणमिआ सिद्धा ॥१३॥ ॐ भवणवइवाणवंतर-जोइसवासी विमाणवासी अ । जे के वि दुट्ठदेवा ते सव्वे उवसमंतु मम ॥१५॥ स्वाहा चंदणकप्पूरेणं फलए लिहिऊण खालिअं पीअं। एगंतराइगहभूअ-साइणिमुग्गं पणासेई ॥१५॥ इअ सत्तरिसयजंतं सम्मं मंत दुवारि पडिलिहि। दुरिआरिविजयवंतं निभंतं निच्चमच्चेह ॥१६॥
इति सप्ततिशतं यंत्रस्तोत्रं समाप्तं ॥ सावार्थ:
ત્રણ જગતના સ્વામીપણાને પ્રકાશ કરનાર અષ્ટ મહાપ્રાતિહાર્ય વડે કરીને સુશોભિત, સમયક્ષેત્રમાં એટલે અઢીપમાં રહેલા જિનેશ્વરેના સમૂહને હું મારું સ્મરણ કરૂં છું ૧
બીજી ગાથી બરાબર સ્પષ્ટ નહિ હોવાથી તેનો અર્થ અહીં . साध्या नथी.