________________
श्रीजैनस्तोत्रसन्दोहे
[ श्रीमहेन्द्र
शर्मप्रदानिशमशर्मवतामशर्म शर्मन्ननन्त तमशर्म शिवस्थशर्मन् । शर्मप्रराहि सुरशर्म मनुष्यशर्म शर्मप्रमोच्य भवशर्म तदाश्वशर्म ||९|| शर्म श्रितातुलमशर्म ममानुशर्म शर्मप्रधावितमशर्म मनः कुशर्म । शर्मक्षयि प्रतनुशर्म वहाप्यशर्म शर्मत्विदं हि शिवशर्म नुवेत्य शर्म ॥ १० ॥ इत्थं श्रीजयराजपल्लिनगरी सीमन्तिनीशेखरः श्रीमत्पार्श्वजिनेश्वरः सविजयप्रौढप्रभावाकरः ।
१४४
शर्मप्रौढपदत्रिरूपकलितायन्तान्तरालाखिल
प्रोल्लासिक्रमवृत्त.... विनुतः सम्पद्यतां शर्मणे ॥११॥
[ ३४ ] श्रीमहेन्द्रमृरिसत्रितंश्रीजीरिकापल्लीतीर्थालङ्कारश्री पार्श्वनाथस्तवनम् ।
प्रभुं जीरकापलिवली वसन्तं लसदेहभासेन्द्रनीलं हसन्तम् । मनः कल्पितानल्पदानैकदक्षं जिनं पार्श्वमीडे कलौ कल्पवृक्षम् ॥१॥ बुधा रत्नभूताः सुधासारवाचः क्व ते मन्दधोः क्वाहमेषोऽल्पकाचः । तथापीश ! भक्तिस्तु मां मौनमेषाऽधुना मोचयत्येव मान्त्रीव लेषा ॥ बुधानां गिरस्तुष्टुवुर्यं महार्थी ममाज्ञस्य कास्तत्र चैता अपार्थाः । विहायोऽध्वना येन वा वैनतेयः प्रयातः स किं चाटकैरण हेयः ! ॥ पुरा भूषणे दूषणे निर्विशेषा परिस्पृश्य मिथ्यात्वमातङ्गमेषा । मतिमैं जिन ! ध्यानतीर्थेषु शान्ताऽधुना स्नातु शुध्यै सतीवातिकान्ता ॥