SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितम् ] श्रीस्तम्भनपार्श्वनाथस्तोत्रम् । न मत्समः कोऽपि परोऽस्ति दुःखी न दुःखहन्ता तु जिन ! त्वदन्यः। मया त्वदके निहितं शिरस्तत् तवोचितं यत् कुरु तन्ममाशु ॥९॥ त्वमेव तीर्थ मम देवता त्वं प्राणास्त्वमात्मापि मम त्वमेव । पुनः पुनर्विज्ञपयामि नाथ ! नीरोगतां यच्छ जगच्छरण्य ! ॥१०॥ इति स्तुतिः स्तम्भनपार्श्व ! नेत श्वेतस्विचेतोऽर्थितदानदक्ष !। श्रीस्तम्भतीर्थाभरण ! प्रसद्य भक्तस्य मे पूरय पूरयाशाम् ॥ ११ ॥ [२०] श्रीजयसागरविरचितं यमकमयं श्रीपाश्वजिनस्तवनम् । योगात्मनां यो मधुरं धुरन्धुरं भिन्दानमेनः सकलं कलङ्कलम् वामेयमाहुस्सदयो दयोदयो मुदे स मेऽदभ्रमहामहामहा ॥ स्वोपज्ञावचूरिः। _ नमो जिनाय । आत्मकृतं स्तवनमिदं व्याख्यायते योगो-ज्ञानदर्शनचारित्रलक्षणः तत्प्रधान आत्मा येषां ते योगात्मानःसामान्यकेवलिनः तेषां मध्ये 'मधुर' मनोज्ञम् । 'धुरन्धुरं' मुख्यम् , तथा
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy