SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ विरचितम् ] श्रीपार्श्वनाथस्तोत्रम् | यः यः यः सः सः हः हः चः वः उरुरिल्लय रुह ( हु ) रुहान्त ! शान्त त्वम् । विषवन्देर्विध्यपनं कुरु शीघ्रमुरुलवाख्यानात् ॥ १६ ॥ दंष्ट्राकरालभीषणकुपिता सुरज उदजलधरापातैः । अभ्यस्ततपोऽनलजाज्वलन्त ! दह दुष्टनागविषम् ॥ १७ ॥ ७९ वृत्तिः । ॐ यः यः० हे शान्त ! त्वं नम विषात्मकस्य वन्हेविध्यपनंउपशमनं शीघ्रं कुरु-कुरुष्व । कथम् ? उरुप्लवाद - विस्तीर्णवेगात् । यः यः सः सः हः हः वः वः उरुरिल्लय सहदेहान्तमन्त्रपदाख्यानजलसेकात् इति । यः यः सः सः हः हः वः वः कलितं पद्मं हृदि दष्टकस्य विन्यस्य पार्श्वषु तस्य बीजानि मध्ये देवं कलातीतम् - मन्त्रमुद्राकलातीतं ह्रस्वदीर्घकलोज्झितम् । सर्वतत्त्वनिरपेक्ष्य ध्येयधारणवर्जितम् ॥ कावृषभोट्रेभ्यो तान्निनाशसम्भवात् । निर्विषीकरणं कुर्याल्लोकविस्मयकारकम् || १६ | [ दशमं यन्त्रम् १० ] दंष्ट्रा०--दंष्ट्राभिः करालाभिः भीषणः - भीमः स चाखौ । कुपितासुरच, निर्जलोऽपि मेघः स्यादतो विशेष्यते कुषितासुरजलदजलधराणां आ - समन्तात् पातास्तैः अभ्यस्ततपोऽनलेन हे जाज्वलन्त ! - देदीप्यमान ! पार्श्वनाथ ! दहभस्मीकुरु । दुष्टानां नागानां विषमिति । जाज्वलन्तेति छन्दोभङ्गभयात् कृतम् । अस्यां जिननाम्नैव यन्त्र सूचयति । जाज्वलन्तं जिनमेवामन्त्रयति .का पोम विसालं चउदलकलियं पासनाहस्स नाम मज्झे पासेसु तत्तं सकलकलगयं तंपि विज्जाहिगुढं । १ धृताग्निकपिसम्भ्रमात् ग - घ । २° भीषणश्चासौ क - ख ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy