SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ खरिप्रणीतम्] श्रीपार्श्वजिनस्तोत्रम् । कृत्वा चेतः स्वतन्त्रं त्रिदिवशिववशीकारसंस्कारतन्त्रं सम्मोहापोहमन्त्रं त्रिभुवनजनताभाग्यसौभाग्यतन्त्रम् । दुर्गालीभङ्गयन्त्रं मदमदनरिपुध्वंसतन्त्रं सुयन्त्रं ये ध्यायन्ति मिमेसां(?) मुदितहृदि सदाध्यक्षलक्ष्योऽस्ति पार्श्वः॥१०॥ इति मया तरुणप्रथया चितं परिणुतः प्रभुपार्श्वजिनेश्वरः । त्रिजगतीबलिराजसभाजितः स्वचरणं....मम यच्छतु ॥ ११ ॥ [६] श्रीकमलप्रभाचार्यप्रणीतं श्रीपार्श्वप्रभुस्तवनम् । जस्स फणिंदफणोहो सोहइ सीसम्मि पणयमणुयाणं । मणिदित्तिहिं दलणो दुरियतमं जगपईवु व्व ॥ १॥ वजसारिक्खनहे सरणागयवज्जपंजरब्भहियं । तं झाएमि तिसंझं पासजिणं परमभत्तीए ॥ २ ॥ क्षिप में स्वाहा अक्खरपंचयरक्खाइ रक्खिओ संतो। पासपसायाइ जणो भमेउ भुवणम्मि निविग्धं ॥ ३ ॥ नमिऊण पास विसहर वसह जिणफुलिंगहीय(म)ते । से ही श्री नमक्खरेहि मह वंछियं दिसउ ॥ ४ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy