SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ३२ श्रीजैनस्तोत्रसन्दोहे प्रणवाद्यं प्रभोर्नाम ँ नम इतिसंयुतम् । फणिचक्रोपरि न्यासे प्रथमं वलयं मतम् ॥ १९ ॥ चतुर्दलं द्वितीयं तु वामादेवीतिनामकम् । आह्वाननाख्य(मवाचन्ती) तार्तीयीकं चतुर्दलम् ॥ २० ॥ ँ प्रणवाद्यं चतुर्थं तत् ही नम इति संयुतम् । ब्रह्म- धरण - नागाश्च पद्मावत्यपि नामतः ॥ २१ ॥ [ श्रीधर्मघोष षोडशार्धदलं तुयं मूलमन्त्रसमन्वितम् । अआ आदौ अंअः अन्ते दले दले स्वरद्वयम् ॥ २२ ॥ पञ्चमे वलये पञ्च पदानि परमेष्ठिनाम् । ७ ॐ नमो ही नम इति पदाद्यन्ते ज्ञानादि च ॥ २३ ॥ षष्ठे षोडश नामानि देवीनां प्रणवैः सह । ह्री नमोऽन्तः प्रविष्टानि रोहिण्यादि दले दले || २४ ॥ प्रणवो मरूदेव्यादिः सप्तमे जिनमातरः । चतुर्थ्यन्तपदैर्युक्ताः पत्रे पत्रे तु ही नमः ॥ २५ ॥ अष्टमे वलये चाष्टां द्विगुणानि ग्रहैः सह । विजयाद्येकान्तरितः प्रणवो ही नमस्तथा ॥ २६ ॥ नवमे वलये चाष्टाविन्द्राद्याः प्रणवैः सह । ही नमश्चात्र सर्वत्र चतुर्थ कवचं पुनः ॥ २७ ॥ मायाबीजेन संवेष्टय प्रणवेन तथोपरि । अङ्कुशं चापि रेखान्ते विद्यामन्त्रेण वेष्टयेत् ॥ २८ ॥ पृथ्वीमण्डलमध्यस्थं लक्षाक्षरत्रिशूलयुक् । कल्पद्रुमसमायुक्तः गुरुपादुकयान्वितः ॥ २९ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy