________________
प्रस्तावना।
(६३) श्रीमान् श्रीजिनसिंहसूरिसुगुरोः पादाब्जपुष्पन्धयः ___पुर्या दाशरथेजिनप्रभगुरुर्जग्रन्थ टीकामिमाम् ॥" इत्यादिना निरदेशि चतुर्दशशताबोरूपः स्वस्य सत्ताकालः ।
अस्य हि मन्त्रविद्यायां सुमनोमनश्चमत्कारि सामर्थ्यमासीत्उक्तं च- गयण थकी जिणि कुलह नंषिउ घट्ट उतारी
विद्व महि य मुष वाद नयरि षट्ट नववारी । दिल्लीपतिसुलताण पूठि वडवृक्ष चलावी
रायण सेत्तुंज सिहरि दुद्ध जलहर वरसावी । दोरडई मुद्रकिय प्रतिमा जिन बोलइ वयण । जिनप्रभमरि कवि वयर कहि भरतपंडमंडन रयण ॥ एतदर्थे विशेषजिज्ञासुभिर्विलोकनीयः श्रीसोमधर्मगणिविरचितोपदेश सप्ततिकायास्तृतीयाधिकारप्रान्तगतो वृत्तान्तः। दन्त विश्वमिते (१३३२) वर्षे श्री जिनप्रभसूरयः । अभूवन् भूभृतां मान्याः श्रीजिनप्रभसूरयः ।"
इत्याद्यश्लोकात्मकः मूर्तिमान् प्रतिभाप्रकर्ष इव राजतेतरामत्रभवतोऽनघा कृतिततिस्त्वेवम्१ परमसुखद्वात्रिंशिका . ५ सन्देह विषौषधिवृत्तिः २ प्रव्रज्याविधानवृत्तिः
(सं. १३६४) ३. प्रत्याख्यानस्थानविवरणम् ६ श्रेणिकचरित्तम् (द्वयाश्रयं) ४ साधुप्रतिक्रमणवृत्ति
__ (सं. १३५६) (सं. १३६५) ७ विषमकाव्यवृत्तिः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org