________________
प्रस्तावना
,
नाम्ना गृहीतवानसौ दीक्षाम् विक्रमीयत्रयोविंशत्यधिकत्रयोदशशततमेऽब्दे ( १३२० ) उपाध्यायपदम्, अष्टाविंशत्यधिकत्रयोदशशत (१३२८ ) तमे संवत्सरे व्यभूषयत् सूरिपदम् विक्रमीयसप्तपञ्चाशदुत्तरत्रयोदशशत ( १३५७ ) तमे हायने च दिवं जगामेति पट्टावल्याबुल्लेखदर्शनाद् द्वयुत्तर त्रयोदशशत (१३०२ ) वर्षतो - नन्तरं सप्तविंशत्यधिक त्रयोदशततमाब्दतश्चाऽर्वाक् मध्यवर्ती श्रीमतः सत्तासमयः सुनिश्चित एव ॥ (२५) श्री सोमप्रभसूरिः ।
( ६१ )
तपागच्छीयसप्तचत्वारिंशत्तमपट्ट विभूषकः श्रीधर्मघोषसूरिशिष्यशिरोवतंसः सूरिवरोऽयम् ।
वि. सं. १३१० वर्षे जन्म, सं. १३२१ वर्षे दीक्षा, सं. १३३२ वर्षे सूरिपदम्, सं. १३७३ वर्षे स्वर्गारोहणमस्य ।
अप्कायविराधना भयेन कोंङ्कणदेशे, शुद्धजलदौर्लभ्येन मरु-देशे च साधून विहारकरणं निषेधयामासासौ ।
कृतयोऽस्य - यतिजीतकल्पसूत्रम्, 'यत्राखिल' स्तुतयः, 'जिनेन येन' स्तुतयः, 'श्रीमच्छर्म' स्तोत्रम् |
सं. १३५७ स्वगुरुश्रीधर्मघोषसूरिस्वर्गवासदिवस एव स्वस्याल्पमायुर्विज्ञाय न्यवीविशद् विमलप्रभं सूरिपदेऽसौ ।
Jain Education International
शतार्थकाव्य - कुमारपालप्रतिबोध, सुमतिनाथचरित्र, सूक्तावल ( सिन्दूर प्रकर० ) प्रणेता श्रीसोमप्रभाचार्यस्त्वितो भिन्नः, श्रीविजयसिंहाचार्यशिष्यत्वात् ।
For Personal & Private Use Only
www.jainelibrary.org