________________
जैन स्तोत्र सन्दोहे
एकोऽप्येष करोति कोशरहितो निष्कण्टकं भूतलं.
मत्वैवं कमला विहाय कमलं यस्यासिमाशिश्रियत् ॥ ' विशेषेणास्मिन् काव्ये प्रशस्यमाने श्री सिद्धराजेन पृष्टः श्रीरामचन्द्रः ' चिन्त्यमेतत्' इत्यवादीत् । अथ तैरेव सर्वैरनुयुक्तः । एतस्मिन् काव्ये सैन्यवाचको दलशब्दः, कमलशब्दस्य नित्यक्लीबत्वमिति दूषणद्वयं चिन्त्यम् । ततः सर्वानपि पण्डितानुरुध्य दलशब्दो राजसैन्यार्थे प्रमाणीकारितः । कमलशब्दस्य तु लिङ्गानुशासनसिद्धं नित्यक्लीवत्वं केन निणीर्यत इति पुंस्त्वं च धत्ते नवा ' इत्यक्षरभेदः कारितः । 19
(
अनेन कौमुदीमित्रागन्द - निर्भयभीमव्यायोगादिप्रस्तावनायां प्रबन्धशतकर्तुर्महाकवे रामचन्द्रस्य ' इति विशेषणमात्मनि प्रयोजयता स्वस्य प्रबन्धशतकर्तृत्वं प्रकटं पर्यचायि । किन्तु साम्प्रतं निम्नलिखिता एव प्रबन्धा दृग्गोचरीभवन्ति
૧
१ नलविलास नाटकम्'
२ कौमुदी मित्राणन्दप्रकरणम्
३ मल्लिकामकरन्दप्रकरणम् * ४ सत्यहरिश्चन्द्रनाटकम्
6
( ४६ )
५ यादवाभ्युदयम्
६ राघवाभ्युदयम् *
७ रेघुविलासम् *
८ रोहिणीमृगाङ्कप्रकरणम्*
१ गायकवाड ऑरयन्टल इन्स्टीस्युट ( वडोदरा ) द्वारा प्रसिद्धम् ।
२ भावनगरस्थया श्री आत्मानन्दसभया प्रकाशितम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org