SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ ७३ व्याख्या स्वामिप्रणीतम्] उपसर्गहरस्तोत्रम्। अथ तृतीयागाथामाह चिटुउ दूरे मंतो तुज्झ पणामो वि बहुफलो होइ । नरतिरिएसु वि जीवा पावंति न दुक्खदोहग्गं ॥ ३ ॥ लघुवृत्तिः । __'चिट्रउ दूरे मंतो' गाथा । ' तिष्ठतु ' आस्ताम् , कोऽसौ ? मन्त्रः। यतो युष्माकं प्रणामोऽपि बहुफलश्चैव । यस्मान्नरेषु तिर्यक्षु च जीवा न प्राप्नुवन्ति दुःखदौर्गत्यमित्यक्षरार्थः । वृद्धसम्प्रदायश्वायम् हीकारे देवदत्तनामालिख्य बहिरिष्टदलपद्मपत्रेषु ह्रीकार एव दातव्यः, उपरि च ईकारेण त्रिगुणेन वेष्टनीयम् । एतद् यन्नं कुड्कुमगोरोचनादिसुरभिद्रव्यैलिखितं 'ओ ही हूँ नमो अरिहंताणं हं नमः, अनेन मन्त्रण अष्टोत्तरसहनश्वेतपुष्पैरर्चितं पञ्चरत्नगर्भ कुमारीसूत्रप्रथितं नारीकण्ठे वामभुजे वा धृतं वन्ध्याशब्दापहं भवति । ___तथा मायाबीजगर्भ नाम कृत्वा बहिरष्टदलेषु हं हूँ ही हूँ प्रत्येक दापयेत् । ॐ ह्रीं श्री इत्यक्षराणि प्रत्येकं न्यस्य ह्रींकारेण त्रिगुणेन संवेष्टय पूर्वमन्त्रेणार्चितं मृतवत्सानारीणामपत्यप्राणदायकं भवति । तथा म्ल्यूमध्ये नाम दत्त्वा बहिरष्टदलपत्रेषु हं हूँ हूँ प्रत्येक दापयेत् , उपरि श्रीकारेण त्रिधा वेष्टयेत् पूर्वोक्तमन्त्रेणाभ्यर्च्य स्त्रीणां कण्ठे बाहो वा धारयेत् । अस्य प्रभावतः काकवन्ध्यापि प्रसूते । ___ तथा ॐकारेण देवदत्तनामालिख्य बाह्ये षोडशस्वरैरावेष्टय उपरि च ॐ ह्रीं ऐ. क्षी चामुण्डे ! स्वाहा इत्यक्षरैर्वलयं पूरयित्वा उपरि च हीकारेण वेष्टयेत् । इदमपि यन्त्रं कुङ्कुमादिभिः सुरभिद्रव्यैलिखितं बालानां ग्रहपीडां निवारयति । केषांचित् भूतादिभयं निषेधयति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy