________________
( ३४ )
जैनस्तोत्र सन्दोहे
वा. भुवनचन्द्रगणिः ७ वा. वरणागगणिः ८, वा. रामचन्द्रगणिः ९ वा. मणिभद्रगणिः १० श्चेति दश वाचनाचार्याः कृताः । श्रीमती महत्तरा १, जिनमती महत्तरा २, पूर्ण श्री महत्तरा ३, जिनश्री महज्ञानी महत्तरा ५ चेति पञ्च विहिता महत्तराः ।
संवत् १२११ वर्षे आषाढसुदिएकादश्यां अजयमेरुनगरेऽ
उत्तरा ४,
नशनं कृत्वा स्वर्गं गताः
श्रीमता विरचितानां ग्रन्थानं नामसूची
१ गणधर सार्द्धशतकम् ( प्रा. गा. १५० )
२ सन्देहदोलावली ( प्रा. गा. १५० ) ३ चैत्यवन्दन कुलकम् ( प्रा. गा. २८) ४ उपदेशरसायनम् ( अप. गा. ८० ) ५ गणधर सप्ततिः ( प्रा. गा. ७० ) *
६ चर्चरी ( अप. ग. ४७ )
७ कालस्वरूप कुलकम् ( अप. गा. ३२ ) ८ सर्वाधिष्ठाय स्मरणस्तोत्रम् (गा. २६ ) ९ सुगुरुपारतन्त्र्यम् ( प्रा. गा. २१ ) १० विंशिका *
११ विघ्नविनाशि स्तोत्रम् (प्रा. गा. १४ ) १२ उपदेशकुलकम्*
१ आचार्य बु. सा. कृत गच्छमतप्रबन्धे, मो. द. देशाई कृते 'जैनगूर्जरकविओ ' द्वितीये विभागे तु ' धंधुक्क ' इति जन्मस्थानं निरदेशि । २ एतदर्थे विशेषार्थिना विलोकनीया पं. लालचन्द्रगान्धिविहिता अपभ्रंशकाव्यत्रय्याः सुविस्तृता भूमिका ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org