________________
ख-परिशिष्टम् । मुनिचतुरविजयप्रणीता.
छन्दोनामगर्भिता श्रीवर्द्धमानषत्रिंशिका ।
श्रेयः श्रीनिलयं पयोधरधाराशुद्धविराट्छदच्छविम् । छन्दोभिर्विविधैर्जिनेश्वरं श्रीवीरं स्तुतिगोचरं नये ॥१॥ चम्पकमाला तेऽतिविशाला मुक्तिवधूटीसङ्गमशाला। कण्ठतटस्था हे जिन ! वर्या पर्षदि हर्ष कस्य न कुर्यात् ? ॥२॥ पमोल्लासी सततमुदितो मार्गोन्मार्गप्रकटनपटुः । ध्वान्तवातं रविरिव रयाद् हंसीश ! त्वं भवितनुमताम् ॥३॥ विधीयमाने जननोत्सवे ते सुरैः पदाङ्गुष्ठहतोऽपि नाथ ! । उपेन्द्रवज्रायुधजातभीतिरिव क्षणं स्वर्णगिरिश्चकम्पे ॥४॥ स्याद्वादिदुर्वादिशतैरधृष्यं तीर्थेश ! ते शासनमस्तदोषम् । मिथ्यात्वपृथ्वीधरघातनाय दीपेन्द्रवज्रायुधतां बिभर्ति ॥ ५ ॥ अनन्यसौगन्ध्यरसैकलीनो नानालताभ्रान्तिविखिनचेताः । त्यक्तोर्पजातिभ्रमणः षडकिस्त्वदलिपनं श्रयते स्म देव ! ॥६॥ १ शुद्धविराट् छन्दः, लक्षणं-म्सौ ज्गौ शुद्धविराडिदं मतम् । २ चम्पकमाला-, , चम्पकमाला चेद् भमसाद् गः । ३ हंसीच्छन्दः, लक्षणं-ज्ञेया हंसी मभनगयुता । ४ उपेन्द्रवज्रा जतजा गुरू चेत्. ५ स्यादिन्द्रवज्रा यदि तौ जगौ गः । ६ अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org