SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ Jain Education International ३ क्षमाकल्याण: २६ रविसागरः ३२ देवप्रभसूरिः ३१ भुवनसुन्दरसूरिः ९ मलकचन्द्रः २६ सोमदेवः ३५ वीरदेवमुनिः ३४ भुवनसुन्दरसूरिः ९ ऋषिवर्द्धनः For Personal & Private Use Only श्रयामि तं जिनं० (क्ष. चै. २३) पार्श्वजिनचैत्यवन्दनम् श्रियमदाद् भुवि० नेमिजिनस्तवनम् श्रियं वीरेंशस्य. महावीरद्वात्रिंशिका श्रियः क्रीडागेहं. पार्श्वजिनस्तवनम् श्रियः सन्ततः कारक पार्श्वनाथस्तवनम् श्रियः श्रीमन्नाभि० चतुर्विंशतिजिनस्तवनम् श्रियां परं धाम महावीरस्तोत्रम् (महावीरयमकमयम् ) श्रियोऽभिवृद्धिं विजयो० जीराउलीपार्श्वस्तवनम् श्रीअनन्तजिना० (ऋ. चै. १४) अनन्तजिनचैत्यवन्दनम्। श्रीअर ! श्रीकर !( ;, १८) अरजिनचैत्यवन्दनम् श्रीअर्बुदादिमुकुट पा दिजिनस्तवः (व्यर्थः ) श्रीअश्वसेनस्तनयो० पार्श्वनाथस्तवनम् (यमकमयं) श्रीआदिनाथं नत. ऋषभजिनस्तवनं श्रीआदिनाथं प्रणमामि(क.स्तु.१) , स्तुतिः श्रीइन्द्रभूतिं वसुभूति गौतमाष्टकम् श्रीइन्द्रभूतिगणभृत्० गौतमस्तुतिः श्रीउज्जयन्तशैलेशे० गिरनारस्तवनम् श्रीउज्जयन्ताचल गिरनारजिनद्वात्रिंशिका अकाराद्यनुक्रमः। १४ ५ रत्नशेखरसूरिः ९ रविसागरः १७ सुमतिकल्लोल: ४ कल्याणसोगरसूरिः । १८ ९ देवानन्दसूरिः ३६।३० ४ रविसागरः ** ५ निर्नामकम् १४ ~ www.jainelibrary.org है
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy