________________
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
( ऐ. ४)
त्वमभिनन्दन ! त्वमशुभान्यभि० ( शो. ४)
त्वमसि सद्गुण ० त्वयि लसद् गुण ० त्वं येनाक्षतधीरिमा ० ( ऐ. २२) नेमिजिनस्तुतिः
त्वं सम्भवः सम्भव ० त्वां विनुत्य महिम०
थोसामि जिणवरिंदे
अभिनन्दनस्तुतिः अभिनन्दनस्तुतिः सत्यपुरीय महावीरस्तवनं साधारणजिनस्तवः
दाद
सम्भवजिन स्तवनम् पार्श्वजिनप्रातिहार्यस्तवनम्
दिवादिवा देव विदेव •
दिव्यगुणधारकं ( क्ष. चै. १८)
दिश सुखमखिलं नः (हे . १ ) दुष्कर्मवारणविदारण०
थ
३४ अतिशयस्तवनम्
दद्याच्छ्रीशान्तिदेवो.
दधातु मे धर्मजिने ० ( क. स्तु १५.) धर्मजिनस्तुतिः
दर्शनं देवदेवस्य •
द. २२
शान्तिस्तुतिः
शान्तिजिनस्तवनम्
४ यशोवि०.
४ शोभन मुनिः २५ कल्याणसागरसूरिः
१४
४
.* *
यशोवि ०
५ समन्तभद्रः
१० जिनप्रभसूरिः
नमस्कारस्तोत्रम् चतुर्विंशतिजिनस्तुतिः अरजिनचैत्यवन्दनं
ऋषभजिनस्तुतिः
वीरस्तुतिः (कल्याणमन्दिरपादपूर्तिः)
३|२८||३१।३२।२३
१३ निर्नामक्रम्
१ निर्नामका
१९ कल्याणसागरसूरिः
४
कल्याणसागरसूरिः निर्नामकम्
सत्यसागरः
८
**
क्षमा कल्याणः
५ हेमविजयः
४
निर्नामका
२२
**
२
१२
५।२२
१३
१२
२.२
१८
२५,२९
**
२८
१२
३७
૨૨
जैनस्तोत्रसन्दोहे
I