________________
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
चत्तारिअ ०
चत्तारिअ विवरणम्
च्युत्वा यों दशमादि० (नि. स्तु. ८) वीरजिनस्तुतिः चन्द्र चारुयशा० (ऋ० चै०८ ) चन्द्रप्रभं जिनवरं ( क. स्तु. ८ ) चन्द्रादित्यमराल० ( सारङ्गशब्दार्थ ० )
चन्द्रोपलप्रवर० (शी० चै० ८)
चरणकमलं श्री०
चिक्षेपोर्जितराजकं ( शो० २२)
चित्रैः स्तवीमि०
चित्रैः स्तोष्ये जिनं० चिदानन्दलीलारसा • चिरपरिचितलक्ष्मी (ब. २२) चिरपरिचिता गाढ ० (क्ष. चै. ११) चिररुचिररुचस्ते०
जइज्जा समणे
जगज्जैत्रा गुणास्त्रात (वी. १५) जगति जडिमभाजि
चन्द्रप्रभचैत्यवन्दनम्
चन्द्रप्रभस्तुतिः महावीर जिन स्तवनम्
चन्द्रप्रभचैत्यवंदनम् पार्श्वनाथस्तवनम्
नेमिजिनस्तुतिः
वरकाणापार्श्व स्तुतिः
वीरजिन स्तवनम्
ऋषभस्तुतिः नेमिजिनस्तुतिः श्रीपार्श्वचैत्यवन्दनम्
महावीर जिनस्तुतिः
ज ८४
महावीर जिन स्तवनम्
पञ्चदशः प्रकाशः
चतुर्विंशतिजिन स्तवनम्
१५ देवेन्द्रसूरिः
निर्नामका
४
ऋषिवर्द्धनः
९.
४ कल्याणसागरसूरिः
१९ गुणविजयः
५.
शीलरत्नसूरिः
१०
४
११
२७ जिनप्रभसूरिः उ० मेघराजः
५.
४
बप्पभट्टिः
४
क्षमाकल्याणः
निर्नामका
१४
१८
गुणवि० शिष्य मानवि० १२
शोभन मुनिः २३ । ३ । २८ । ३११३२ हंसराजगणि:
१०
१२।२२
१०
७/२८
२८
१४
२२ अभयदेवसूरिः
९. हेमचन्द्राचार्यः
सागरचन्द्रः
१८
१८
३७
८
१३
२६
१४
अकाराद्यनुक्रमः ।
१५