________________
( ४०८ )
५ स्तम्भनाधिकारः । ६ स्त्र्याकर्षणम् । ७ वश्याधिकारः ।
८ निमित्ताधिकारः - अत्रच जीवन-मरण गर्भागर्भ - दीपअङ्गुष्ठ - दर्पणनिमित्तादीनां प्रयोगाणामुल्लेखः । ९ वश्यतन्त्राधिकारः ।
१० गारुडम् — इह हि नागादीनां विषसङ्क्रामण- नागावेशविषहरण - नागसहागमन - विषभक्षणादिनिरूपणमस्ति । परिशिष्टे
षडध्यायमयो व्याख्यासहितोऽन्यः श्रीपद्मावतीकल्पः, द्वादश यन्त्राणि, यन्त्रोद्धारः, पद्मावतीपूजाविधिः, पद्मावती - वृद्धपूजनम्, श्रीजिनप्रभसूरिप्रणीता पद्मावतीचतुष्पदिका, रक्तपद्मावतीकल्पः, पुनः प्रकारान्तरेण पद्मावती पूजनम्, द्वारोद्धारः, मायाबीजसाधनम्, 'अट्टे मट्टे' आम्नायः ।
एवंविधविबुधमनोविनोददायि विविधसामग्र्या समलङ्कृतोऽयं ग्रन्थः सर्वैरपि महाशयैः सङ्गृह्य त्वरया न्यासीकर्तव्य एव स्वसङ्ग्रहे । नो चेदनन्तरं वेतनाधिक्येनापि दुःप्रापे भविष्यतितरां मानसे पश्चातापः । वेतनम् रूप्यकसप्तकम्
Jain Education International
प्राप्तिस्थलम् । साराभाइ मणीलाल. नवाब, ठे० नागजी भुदरनी पोळ मु० अमदावाद
For Personal & Private Use Only
www.jainelibrary.org