________________
प्रस्तावना
(२७)
प्रश्नोत्तरशतक-शृङ्गारशतक-नानाप्रकारविचित्रचित्रकाव्यसारशतसङ्ख्या स्तुतिस्तोत्रादिरूपकीर्तिपताकाद्यापि सकलं महीमण्डलं मण्डयन्ती विद्वज्जनमनांसि प्रमोदयति । लघुवृत्तिः वि. सं. १६१९ वर्षे साधुकीर्तिगणीप्रणीताऽवचूरिश्चोपलभ्यते ।
६ एतदुपरि सकलचन्द्रकृता वृत्तिरिति जनप्रन्थावल्याम् । ७ वि. सं. १२९३ वर्षे जिनपालगणिना प्रणीतास्य वृत्तिः।
८ अवचूरिसहितमिदं महेसाणस्थयशोविजयजैनपाठशालया प्रसिद्धिमानीतं । वि. सं. १४८३ वर्षे तपागच्छनायकसोमसुन्दरसूरिशिष्येण लेखितं सटीकमिदमुपलभ्यते । वि. सं. १६४० वर्षे पाठकपुण्यसागरेण विरचिता वृत्तिश्च प्राप्यते। ____९ · उल्लासिक्कम' इत्यादि लध्वजितशान्तिस्तोत्रं वि. १३२२ वर्षे धर्मतिलकमुनिविरचितया, विक्रमीयसप्तदशशताब्दयुत्तरार्धे गुणविनयगणिप्रणीतया च वृश्योपेतम् । 'भावारिवारणादि' वीरजिनस्तोत्रं सं. १४८७ वर्षे जयसागरगणिप्रथितवृत्तिमण्डितं ही. ह. पण्डितेन प्राकाशि ।
'दुरियरयसमीर' इत्यादि वीरस्तोत्रं सं. १६८७ (?) वर्षे समयसुन्दरणिविनिर्मितवृत्तिविभूषितं सूर्यपुर (सूरत) स्थजिनदत्तसूरिज्ञानभाण्डागारसंस्थया मुद्रापितम् । ___ 'सम्म नमिऊण' पञ्चकल्याकस्तोत्रम् , 'नमिरासुर' पार्श्वनाथस्तवनम् , 'पायात् पार्श्वः!' पार्श्वजिनस्तवनं चात्रैव प्रकाश्यतेऽस्माभिः ।
' नाभेय-शान्ति-नेमि-पार्श्व-वीरजिनचरितपञ्चकरूपं स्तोत्रपञ्चकम् वि. सं. १५१९ वर्षे साधुसोमगणिविहितया वृत्त्या समलङ्कृतं प्राप्यते । मूलमात्राणि तु मुद्रापितानि रतलाम ( माळवा ) न्तर्गतया श्रीऋषभदेवजी केसरीमलजी जैनश्वेताम्बरसंस्थयगा सिरिपयरणसंदोहे।
एतदतिरिक्तान्यन्यानि चतुर्विंशतिजिनस्तुति-जिनविज्ञप्ति-वीरकल्याणकस्तोत्रादिस्तोत्राण्यपि यत्रकुत्रचिदुपलभ्यन्ते । स्वप्नाष्टकविचारनामा प्रन्थो जिनपालोपाध्यायसन्दब्धभाष्यभूषितो ज्ञायते । अष्टसप्तत्यागमोद्धाराद्यान्यपि कृतिर्विज्ञायते । जैनग्रन्थावल्यां जिनवल्लभसूरिनाम्नि निर्दिष्टाः पर्यन्तोपदेश -तीर्थकरस्थानप्रकरणबृहत्संग्रहणीवृत्ति-रत्नचूडकथाप्रभृतयो प्रन्थास्तथैव वान्यथेति न निश्चीयते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org