SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ सूरिविनिर्मितः] श्रीऋषिमण्डलस्तवः (३३५ ) तस्स य सरीरपूअं जं कासी रहेहि लोगपालाओ । तेण रहावत्तगिरी अज्जवि सो विस्सुओ जाओ ॥ १९९ ॥ सोवारयम्मि नयरम्मि वयरसाहा विणिग्गया तत्तो । सिरिवयरसामिसीसं तं वन्दे वयरसेणरिसिं ॥ २०० ॥ ___ अवचूरिः । अनशनं आश्रितः । च-अन्यत् तेन क्षुल्लकेनापि शान्तेन-शमितेन आत्मकार्य लघु-शीघ्रं अनशनसाधनया आराधितम् ॥१९॥ यतस्तस्य क्षुल्लकस्य शरीरपूजा लोकपालाः रथा इति रथारूढा अकार्षुः, तेन अद्यापि स रथावर्तगिरिरिति विश्रुतो जातः ॥ १९९ । अहं तं वज्रस्वामिशिष्यं वनसेनऋषि वन्दे । यो ' वज्रसेनो ऽमा-दुर्भिक्षे श्रीवज्रस्वामिना सोपारके प्रेषितः तस्माद् वज्रशाखा निर्गता ॥ २०० ॥ अर्थ આલિંગ્યું અનશન આશ્રિયું, અનઈ તીઈ એલઈ સમિતઈ હતઈ લધુ-શીધ્ર આપણ9 અનશન સાધના કરી આરાધિ ! ૧૯૮ છે . જે ચેલાના શરીરની પૂજા લોકપાવિ રવિ બાંસી કીધી તીણ કારણિ અછ–આજ લગઈ તે રથાવર્ત ગિરિ ઈસઈ નામિ વિદ્યુતપ્રસિદ્ધ હe ॥ १५९ ॥ હું તે વજા સ્વામિનઉ શિષ્ય વચરસેન ઋષીર વાંદલ જે વરસેન શ્રીવજીસ્વામિઈ મહાદર્ભિષિ આવિઇ સેપારઈ પાટણિ મેકલિલ થયરશાખા વિશેષિઈ નીસરી ૨૦૦ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy