________________
सूरिविनिर्मितः ]
श्रीऋषिमण्डलस्तवः
( ३३३ )
वेसमणस्स उ सामाणिओ चुओ वग्गवरविमाणाओ । जो तुंबवणे धणगिरीअजसुनंदासुओ जाओ ॥ १८७॥ तुंबवणसंनिवेसाउ निग्गयं पियसगासमल्लीणं । छम्मासियं छसुजुयं माऊणइ समन्नियं वंदे ॥ १८८ ॥ जो गुज्झहि बालो निमंतिओ भोयणेण वासंते । निच्छइ विणीयविणओ तं वयररिसिं नम॑सामि ॥ १८९ ॥ उज्जेणीए जो जंभगेहिं आणक्खिऊण थुअमहिओ । अक्खीणमहाणसियं सौंहगिरिपसंसियं वंदे ॥ १९० ॥ जस्स अणुण्णाइ वायगत्तेणं दसपुरम्मि नयरम्मि । देवेह का महिमा पयाणुसारिं णमंसामि ॥ १९१ ॥ जो कण्णाइ धणेण निमंतिओ जुव्वणंमि गिहिवइणा । नयरम्मि कुसुमनामे तं वयररिसिं नम॑सामि ॥ १९२॥ जेणुद्धरिया विज्जा आगासगामिणी महापरिण्णाओ । वंदामि अज्जवइरं अपच्छिमो जे सुहराणं ॥ १९३ ॥
अवचूरिः ।
वैश्रमणो - धनदस्तस्य सामानिक: सुरो बलनामा वरविमानात्च्युतः, यो वज्रस्तुम्बवने सन्निवेशे धनगिरिः आर्यासुनन्दाभार्या तयोः सुतो जातः ॥ १८७ ॥
अर्थ.
વૈશ્રમણ-ધનદ તેહન સામાનિક દેવ અલ ઇસિÙ નામિ” વર-પ્રધાન તિહાં હતઉ ચિવિ, જે વચર તુખવન સિÛ સંનિવેશ તિહાં પૂજય–ગુરૂક ધનગિરિ અનઈ તેહનઇ ભાર્યા સુનંદા તેહન બેટ હૂંઉ ૫૧૮ના
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org