________________
सूरिविरचितः ]
श्रीऋषिमण्डलस्तवः
( ३२१ )
जो तेयपरिगण्णू कासी मुणिखामणाइ तं नमिमो । कोसलजाणवयं अच्चुयंमि पत्तं सुनक्खत्तं ॥ १४७ ॥ मिंढियगामे रेवई पडिलाभियमोसहं भुवणगुरुणो । पाणिम्मि निद्वियं जेण वंदिमो तमिह सीहमुणिं ॥ १४८ ॥
अवचूरिः ।
चीनजानपदम् । कथम्भूतं मुनिम् ? एकावतारकम् सहस्रारदेवलोकंगतम् ||१४६ ||
अहं तं सुनक्षत्रं मुनिं वन्दे । यः सुनक्षत्रः तेजोलेश्यापरिगततनुः क्लिष्टतनुः कौशलजनपदे – कौशलदेशे क्षामणादिकामन्यां आराधनामकार्षीत् । कथम्भूतं - सुनक्षत्रम् ? अच्युतदेवलोके प्राप्तम्
1198011
इह विश्वे तं सिंहमुनिं वन्दे । येन सिंहमुनिना मिंटिकाग्रामे रेवत्या श्राविकया औषधं प्रतिलाभितम् भुवनगुरोः - श्री वीरस्य पाणी निष्ठितं - आनीय अर्पितम् ॥ १४८ ॥
अर्थ.
જનપદ-દેશિ ઉપનઉ છઇ, વલી કિસિઉ છઇ મહાત્મા ? એકાવતારી-સહસ્રાર દેવલેાકિ ગિઉ છઇ ૫૧૪૬।
ક્રૂ' તે સુનક્ષત્ર મહાત્મા વાંદ, જે મહાત્મા તેોલેશ્યા કિલષ્ટ-દેવ્યાસ-પીડિત દેહ હતઉ કારાદેશિ મુનિમહાત્માનðક્ષામાકિ આરાધના કીધી, ક્રિસિઉ છઈ મહાત્મા ? અચ્યુત દેવલેાકિ પુહત છઈ
ચ
॥ १४७ ॥
ઇઈં વિશ્વ તેહ સિંહ મુનિ વાંદૃ, જિઇ સિંહ મુનિઇ મિ`ઢિકાગ્રામિ રેવતી શ્રાવિકા ઐષધ પ્રતિલાભિવિહરાવિભુવનગુરૂ શ્રીમહાવીર તેહનઈ હાથિ આણી-આપિઉં ૫૧૪૮ના
૨૧
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org