________________
सूरिविनिर्मितः] श्रीऋषिमण्डलस्तवः
रायवरकन्नगाओ अवगण्णिय अट्ट गहियपव्वज्जो। पुत्वभवगहणपुवं वीरण थिरीकओ धम्मे ॥१४२॥ भिक्खूपडिमा बारस फासिय गुणरयणवच्छरं च तवं । पत्तो मेहकुमारो विजये इक्कारसंगधरो ॥१४३॥ सामिस्सवयं संसत्ति चत्तवेरा सुराइसाहरिया ॥ सेयणए रयणाए उववन्ने हल्लविहल्ला ॥१४४॥
____ अवचूरिः। रायवर०, भिक्खपडिम० गाथाद्वयोरुक्तिः--
मेघकुमारमुनिः एकादशाङ्गधरः सन् विजये-विजयविमाने प्राप्तः कथम्भूतः ? अष्टौ राजवरकन्यकाः अवगणय्य-परित्यज्य गृहीतप्रधज्यः, पुनः कथम्भूतः ? व्रतविषये भग्नमनाः सन् श्रीमहावीरेण पूर्वभवकथमपूर्वकं धर्मे-चारित्रधर्मे स्थिरीकृतः किं कृत्वा ? द्वादश भिक्षुप्र. तिमाः च-अन्यत् . गुणरत्नसंवत्सरं च स्पृष्ट्वा ॥१४२-१४३ ॥
हल्लविहल्लौ सेचनकन खातिकायाः परितः क्षिप्तौ आवां श्री
अथ.
મેઘકુમાર મુનિ ઈગ્યાર અગધર ડૂત વિજય-અનુત્તવિમાનિ હતી, કિસિક છઈ મુનિ ? આઠ વર–પ્રધાન રાજા-મહાનરેંદ્ર તેહની કન્યા અવગણ– પરિહરી ગૃહીત-લીધી પ્રવજ્યા-દીક્ષા છઈ, વલી કિસિ કઈ? વ્રત તણાઈ વિષઈ ભગ્નમન હૂતઉ શ્રી મહાવીર પાછિલા ભવકથનપૂર્વક ચારિત્રધર્મનઈ વિષઈ સ્થિર કીધઉં છઈ ૧૪રા
કિસિ કરીનઈ ? બાર મહાત્માની પ્રતિમા અનઈ ગુણરત્નસંવતસર તપ: સ્પણ–વહીનઈ ૧૪૩
હલબિહલ શ્રેણિકરાયના પુત્ર સેચન કહાથી ખાઈ પી નાંખ્યા અહે
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org