________________
( ३१६ )
जैनस्तोत्रसन्दोहे
[ श्रीधर्मघोष
लोए व अलोए वा पुव्वि ईसाइ पुच्छिओ वीरो । रोहा ! सासयभावाण नाणुपुव्वित्ति अकर्हिसु ॥ १३४ ॥ संते व असंते वा लोए इच्चाइ पिंगलममुणिणा । पुट्टो निव्वागरणो वीरसगासम्म पव्वइओ || १३५ ॥ इक्कारसंगधारी गोयमसामिस्स पुव्वसंगइओ ।
बारस वासे बारस पडिमाओ तवं च गुणरयणं ॥ १३६ ॥
अवचूरिः ।
इत्यादि किम् ? हे श्रीमहावीर ! 'पूर्वलोको वा' इत्यादि, अथ श्रीमहावीरः एवमुत्तरमदात् हे रोहक ! शाश्वतानां भावानां आनुपूर्वीअनुक्रमो नास्ति ॥ १३४॥
तत्र स्थितेन पिङ्गलमुनिना स रोहक इत्यादि पृष्टः, इतीति किस ? हे रोहक ! लोकः सान्तः अनन्तो वा ? अस्मिन् प्रश्ने स रोहको निर्व्याकरणो - निरुत्तरो जातः सन् प्रतिबुद्धः वा - अभ्यत् श्री. वीरसमीपे प्रव्रजितः ॥ १३५ ॥
इक्कारसंग०, फासितुं०, एतयोगीथाद्वयोरेका उक्तिः
अर्थ.
पूछि, इत्याहि ठिसि ? हे श्रीमहावीर ! पूर्व-पडिव लोड छिरि मलोट ? શ્રીમહાવીઇિ એસિક ઉત્તર દીધઉં, હું રાહક! શાશ્વતા ભાવ-પટ્ટાની આનુપૂર્વી અનુક્રમ નથી, અમુક પહિલઉ અમુક પઉપજઇ એ વિચારણા नथी ॥ १३४ ॥
તિહાં રહિઈં શિકઈં પિંગલમુનિઈં તે રાહક ટેસિÎ પૂછિઉં, ઇસિä કિસિઉં ? હું રાહુક લેાક–સાંત–અંતસહિત, ઈત્યાદિક ક્રિરિ અંતરહિત? ઈત્યાદ્રિ ઇઇ પ્રશ્ચિઇ તે રાહક ઉત્તર રહિત હૂક પ્રતિખાધ પામિઉ શ્રીમહાવીરનઇ સમીપે દીક્ષા લીધી ॥૧૩પપ્પા
હૂં તે કંક મુનિવર વાંદઉં, જે ઇગ્યાર અંગધર, શ્રીગૌતમસ્વામિ નઉ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org