________________
( ३०६ )
जैनस्तोत्रसन्दोहे
[ श्रीधर्म घोष
गिहिणोवि सीलकणयं निव्वडियं जस्स वसणकसवट्टे तं नमिमो सिवपत्तं सुदंसणमुर्णि महासत्तं ॥ १०५ ॥ जीवाणुववायपवेसणाई पुच्छित्त बीरजिणपासे । गिहित्तु पंचजामे गंगेओ जयउ सिद्धिगओ ॥ १०६॥ इक्कारसंगधारी सीसो वीरस्स मासिएण गओ । सोहम्मे जिणपालियनामा सिन्झिस्सइ विदेहे ॥ १०७ ॥
अवचूरिः ।
तं सुदर्शनमृषिं महासत्वं नमामः, यस्य सुदर्शनस्य गृहिणोऽपि सतः शोलकनकं व्यसनकषपट्टे निर्व्यूढम् । कथम्भूतं सुदर्शनमुनिम् ? शिवप्राप्तम् ||१०५ ||
स गाङ्गेयनामा मुनिः पञ्चयामं - पञ्चमहाव्रतरूपं व्रतं गृहीत्वा सिद्धिं गतो जयतु । किं कृत्वा ? श्रीमहावीर जिनपार्श्वे जीवानां निगोदादिषु प्रपात, तथा जीवानामव्यवहारराशौ वा अथवा | चतुर्गतिषु कथं प्रवेशना इत्यादि पृष्ट्वा ॥ १०६ ॥
जिनपालितनामा मुनिः श्रीमहावीरस्य शिष्यः एकादशाङ्गधरः retary: सौधर्मे गतः महाविदेहे सेत्स्यति ॥ १०७ ॥
अर्थ.
તે સુદર્શન મુનિ મહાસત્વવત નમું. જેહ સુંદૃર્શીન તણ` ગૃહસ્થઈ થિકાં શીલ રૂપીક સુવણૅ વ્યસન કષ્ટ સંકટ રૂપિણીð કસુટીર્દી નિહિ – કસિ પુહત. સિદ્ધિ-મુક્તિઇ ગિ છઈ ૧૦પા
તે ગાંગેય નામા મુનિ પંચમહાવ્રતરૂપ વ્રત લેઇ સિધ્દિ ગિઉ જયવંતુ વઉ. ક્રિસિલું કરી નઇ ? શ્રીમહાવીરનઈં સમીપ જીવતણુક નિગેાટ્ટાટ્ટિક સ્થાનકે ઉપવા` અનð-તથા-તિમ અવ્યવહાર રાશિ તુ વ્યવહાર રાશિદ અથવા ચિ ુ' ગતિ માંહિ પઇસિવ§' ઇત્યાદિક પૂછી નઇ ૧૦૬ના
જીનપાલિત નામિ” મહાત્મા શ્રીમહાવીરનઉ શિષ્ય ઇચ્ચાર અનધર
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org