________________
जैनस्तोत्रसन्दोहे
उप्फुल्लपल्लवं विगयपल्लवं तह दट्ठूण चूअतरुं ।
गंधाररायवसभो पडिवन्नो नग्गई मग्गं ॥ ६० ॥ नयरम्मि खिइपट्टे चउरोवि परुप्परं समुल्लावं । अकरिंसु तत्थ जाओ जक्खो भत्तीइ चउवयणो ॥ ६१ ॥ पुप्फुत्तराउ चवणं पव्वज्जा तह य तेसि समकालं । पत्तेयबुद्धकेवलि सिद्धि गया एगसमएणं ॥ ६२ ॥
( २९२ )
अवचूरिः ।
गन्धारराजवृषभः नग्गय इति नाम्ना मार्ग - मोक्षमार्ग चारित्ररूपं प्रतिपन्नः । किं कृत्वा ? चूततरुं - आम्रवृक्षं उत्फुल्लपल्लवं - विकस्वरमञ्जरीकं दृष्ट्वा, तथा विगतपल्लवं - पल्लवरहितं सहकारं दृष्ट्वा ॥६०॥
[ श्रीधर्मघोष
क्षितिप्रतिष्ठितनगरे पुरबहिः स्थचतुर्द्वारयक्षचैत्ये चतुर्दिग्भ्य आगताः चत्वारोऽपि मिलिताः परस्परं समुल्लापं अकार्षुः, तेषां निरीहत्वं दृष्ट्वा भक्त्या यक्षश्चतुर्मुखो जातः ॥ ६१ ॥
तत्र
तेषां चतुर्णां दशम- प्राणत देवलोकात् - पुष्पोत्तरविमानात्
अर्थ.
ગધારદેશ તણઉ રાજા, રાજવૃષભ રાય માંહિ અગ્રેસર નગ્ગય ઇસિદ નામિઇ મેાક્ષ મા–ચારિત્રરૂપે પરિવજિજઉ. ક્રિસિઉ કરી નઇ ? ચુતતઃઆંખ ફુલ્લ–વિકસ્વરપધ્રુવ-મજરી ઇસિઉ દેખી, અનઇ વિગત–ગિયાં
પધ્રુવ-પલ્લવ રહિત સહકાર દેખી નઇ ૫૬મા
ક્ષિતિપ્રતિષ્ઠિત નગäિ નગર ખાાિર ચતુર્દ્વાર યક્ષનઇ પ્રાસાદ્ધિં ચિહ્ િિસ થકી આવ્યા–મિલ્યા પર્સ્પરિઇ સમુલ્લાપ-વિચાર વાત કીધી ૫૬૧ા તેહે ચિહ્ નઈં દશમાદેવલાત પુષ્પાત્તર વિમાનતઉ
સમકાલ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org