SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः ] श्रीऋषिमण्डलस्तवः । अकहिंसु जयजाओ सरागतवसंजमेहिं समणावि । कम्मावसेसपडिबंधओ अ देवा हविज्जति ॥५०॥ जं तं तिव्वचरितं पाओवगयं तु खायइ सियाली । मुग्गलसेलसिहरे वंदे कालासवेसरिसिं ॥ ५१ ॥ धम्मे दढसन्नाहो जो निच्चं मंद इव अकंपो । इहलोगनिप्पिवासो परलोगगवेसओ धीरो ॥५२॥ कालासवेसियसुओ आया सामाइयं ति थेराणं । वयणं सोउं पडिवन्नपंचजामो गओ सिद्धिं ॥५३॥ अवचूरिः । तुङ्गिकानगर्यां इति अकथयन् । इतीति किम् ! श्रमणा अपि सरागतपः- संयमैः कर्मावशेषप्रतिबन्धतः देवा भवन्ति ॥ ५० ॥ X ( २८९ ) X X कालस्य वैशिकसुतः प्रतिपन्नपञ्चयामः - पञ्चमहाव्रतरूपगृहीतव्रतः सन् सिद्धिं गतः । किं कृत्वा ? आत्मा एव सामायिकं इति स्थविराणां वचः श्रुत्वा ॥ ५३ ॥ x अर्थ.. તુંગિયાનગરીઇ ઈસિä કહિઉં, ઇસિä કિસિઉં ? શ્રમણ-મહાત્મા સરાગ તપ સંચમિ કરી કર્મવિશેષના પ્રતિખ ધત દેવ હુઇ, જઇ સરાગ તપ સંચમ ન હુઇ વઉ મુક્તિઈ જાઇ.ાપના Jain Education International X X. X કાલ તણુક વૈશિક ઈસિઈં નામð એટ, પડિવજિન્જ ગૃહીત–લીધઉં પંચમહાવ્રત ઇસિક હતઙ સિદ્ધિં ગિઉ, કિસિઉં કરી નઇ? આત્મા જિ સામાયિક ઇસિä વિર–વડાનä વચન સાંભલી નઈં ાપકા ૧૯ For Personal & Private Use Only X www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy