________________
सूरिविरचितः ] श्रीऋषिमण्डलस्तवः ।
अकहिंसु जयजाओ सरागतवसंजमेहिं समणावि ।
कम्मावसेसपडिबंधओ अ देवा हविज्जति ॥५०॥ जं तं तिव्वचरितं पाओवगयं तु खायइ सियाली । मुग्गलसेलसिहरे वंदे कालासवेसरिसिं ॥ ५१ ॥ धम्मे दढसन्नाहो जो निच्चं मंद इव अकंपो ।
इहलोगनिप्पिवासो परलोगगवेसओ धीरो ॥५२॥
कालासवेसियसुओ आया सामाइयं ति थेराणं । वयणं सोउं पडिवन्नपंचजामो गओ सिद्धिं ॥५३॥
अवचूरिः ।
तुङ्गिकानगर्यां इति अकथयन् । इतीति किम् ! श्रमणा अपि सरागतपः- संयमैः कर्मावशेषप्रतिबन्धतः देवा भवन्ति ॥ ५० ॥
X
( २८९ )
X
X
कालस्य वैशिकसुतः प्रतिपन्नपञ्चयामः - पञ्चमहाव्रतरूपगृहीतव्रतः सन् सिद्धिं गतः । किं कृत्वा ? आत्मा एव सामायिकं इति स्थविराणां वचः श्रुत्वा ॥ ५३ ॥
x
अर्थ..
તુંગિયાનગરીઇ ઈસિä કહિઉં, ઇસિä કિસિઉં ? શ્રમણ-મહાત્મા સરાગ તપ સંચમિ કરી કર્મવિશેષના પ્રતિખ ધત દેવ હુઇ, જઇ સરાગ તપ સંચમ ન હુઇ વઉ મુક્તિઈ જાઇ.ાપના
Jain Education International
X
X.
X
કાલ તણુક વૈશિક ઈસિઈં નામð એટ, પડિવજિન્જ ગૃહીત–લીધઉં પંચમહાવ્રત ઇસિક હતઙ સિદ્ધિં ગિઉ, કિસિઉં કરી નઇ? આત્મા જિ સામાયિક ઇસિä વિર–વડાનä વચન સાંભલી નઈં ાપકા
૧૯
For Personal & Private Use Only
X
www.jainelibrary.org