________________
विरचितम् ] श्रीपार्श्वजिनस्तवनम् (२०५) योगीन्द्रं विबुधाधिपं फणपतिं श्रीदं गिरामीश्वरं
ज्योतीरूपमनन्तमुत्तमधियस्त्वामेव संवेदते ॥ १० ॥ रूपादौ विषये विदन् विगुणतां त्वं न्यायविद्यागुरु
ब्रह्माद्वेतमुदाहरन्निह भवान् मीमांसकग्रामणीः । भावानां परिभावयन् क्षणिकतां बौद्धाधिपस्त्वं विदं
स्त्वं कर्मप्रकृती: पृथक् पुरुषतः कैवल्यमाशिश्रयः ॥११॥ त्वं कारुण्यनिधिस्त्वमेव जनकस्त्वं बान्धवस्त्वं विभु
स्त्वं शास्ता त्वमचिन्त्यचिन्तितमणिस्त्वं देवता त्वं गुरुः । त्वं प्रत्यूहनिवारकस्त्वमगदङ्कारस्त्वमालम्बनं
तत् किं दुःस्थमुपेक्षसे जिनपते! श्रद्धालुमेनं जनम् ॥१२॥ शिष्यस्ते तव सेवकस्तव विभो ! प्रेष्यो भुजिष्यस्तव
द्वाःस्थस्ते तव मागधस्तव शिशुस्ते देव ! सौस्नातिकः । पत्तिः पार्श्वजिनेश ! ते नुत(ननु) तवायत्तोऽस्मि मामादिश
स्वामिन् ! किं करवाणि पाणियुगलीमायोज्य विज्ञापये ॥१३॥ स्वःश्रीरिच्छति चक्रवर्तिकमलाभ्येति स्थितिः सेवते
कीर्तिः श्लिष्यति संस्तुते सुभगतापीशाति नीरोगता । नित्यं वाञ्छति खेचरत्वपदवी तीर्थेशलक्ष्मीरपि
त्वत्पादाब्जरजःपवित्रिततनुः सप्रश्रयं वीक्षते ॥ १४ ॥
नो कीर्तिः त्रिदिवाधिपत्यमपि नो नो चक्रवर्तिश्रियं ... सौन्दर्य न तु पाटवं न विभवं नो विष्टपप्राभवम् ।
नो सर्वोषधिमुख्यलब्धिनिवहं नो मुक्तिमभ्यर्थये किंतु त्वच्चरणारविन्दयुगले भक्तिं जिन ! स्थेयसीम् ॥१५॥
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International