________________
सूरिप्रणोतम्] श्रीमहावीरस्तोत्रम् (१९९)
संसारसायरे बुडुजंतुसंताणतारए। जाणव्व देसियं तित्थं संपत्ते पंचमिं गईं ॥ १८ ॥ सेसिवेआयले मिच्चे अरुये अयरामरे । कम्मप्पवंचनिम्मुक्के जए वीरे जए जिणे ॥ १९ ॥ से जिणे वद्धमाणे अ महावीरे महायसे । असंखदुक्खखिण्णाणं अम्हाणं देउ निव्वुइं ॥२०॥ इअ परमपमोआ संथुओ वीरनाहो
परमपसमदाणा देउ तुल्लत्तणं मे । असमसुहदुहेसं सग्गसिद्धीभवेसुं कणयकयवरेसुं सत्तुमित्तेसु वा वि ॥ २१ ॥ पयडीव सइ पहाणं
सीसेहिं जिणेसराण सुगुरूणं वीरजिणथयं एवं
पढउ कयं अभयसूरिहिं ॥ २२ ॥
[ ८१ ] श्रीजिनदत्तमरिविरचितं श्रीअजितशान्तिजिनस्तवनम् ।
___ शक्रः सहस्रनयनोऽपि गुणावसानं
द्रष्टुं क्षमोऽस्ति न ययोर्जगदेकपत्योः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org