SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ( १७० ) जैनस्तोत्र सन्दोहे क्षेमङ्करा भद्रकरास्तव पादाः प्रियङ्कराः । सर्वङ्कषा विपत्तीनां किञ्च नाडिन्धमा द्विषाम् ॥ ७ ॥ प्राप्तः कुतीर्थिनां चण्डजाड्यपिण्डाल्पमेधसाम् । वचस्यवास्तवान्येव रागद्वेषजुषामिव ॥ ८ ॥ वराक: किमलम्भूष्णुर्विज्ञातुं तां भवद्रवीम् । यां श्रुत्वा स्वर्गनाथोऽपि भिक्षुकत्वाय सोत्सवः ॥ ९ ॥ निर्वाणविमुखा हिंखाः सर्वज्ञज्ञानविद्विषः । श्रतयोऽपि प्रमाणं चेज्जितं देव ! तदांहसा ॥ १० ॥ कुतीर्थिनां स्तवेन स्यात् कृपालुरपि निष्कृपः । अम्भांस्यपि दहन्त्येव देव ! पावकसङ्गमात् ॥ ११ ॥ स मेघः पुष्करावर्त्ती जडात्मा ते कुतः समः ? | युज्यते येन संसिक्ता कन्दलैश्व तृणैश्च भूः ॥ १२ ॥ परप्रसादैरुद्गवी ये वहन्तः शिरोधराम् । न लज्ज्ञन्ते ध्रुवं तैस्ते न पीतं वचनामृतम् ॥ १३ ॥ रजोगृहिरसावात्मा यथा विरजसीभवेत् । तथा स्वदृष्टिपीयूषच्छटाभिरभिषिञ्च माम् ॥ १४ ॥ स्थास्नवः कीर्तयस्तेषां म्लानवो दुरितादयः निराकरिष्णवो येषामघानि तव दृष्टयः ॥ १५ ॥ स्वामिन्ननन्तफलकल्पतरोऽभिराम चन्द्रावदातचरिताञ्चितविश्वचक्र ! | शक्रस्तुताङ्किसरसीरुह ! दुःस्थसार्थे Jain Education International [ श्रीरामचन्द्र देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥ +++ For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy