________________
ता] भवत्यनिनिशिका
(१५५)
वितन्वती कामपि कामपुष्टिं तुष्टिं नयन्ती कृतिनां मनांसि । त्वत्पाद सेवादवथुं जिनेन्दो ! युक्तं निकृन्तव्यमृतैकहेतुः ॥ १४ ॥ दुःस्थात्मनोऽस्याः कलिकालसिन्धौ रूपान्तरेणोद्धरणे धरित्र्याः । जगत्पते ! श्रीपुरुषोत्तम ! त्वं गदाधरत्वं किरसीति युक्तम् ॥ १५ ॥ दुःकाललीलायितदुःस्थलोककल्याणसम्पत्तिपवित्रसत्रम् |
सुवर्णगोत्रे तिलकः स कोऽपि सद्वृत्त ! भासभ ! चिराय जीयाः ॥ १६ ॥ कामान् निकामं तनुताज्जनानां पतिर्जिनानामविपन्नगाङ्कः । नावयचक्षुर्मुदमाप वीक्ष्य यत्तीर्थलक्ष्मीम विपन्नगाङ्कः ॥ १७ ॥ कृतार्थतां नाथ ! समेत्य तावदशेषसत्वेषु बहरयुपेक्षाम् । त्वद्भक्तिकल्पद्रुमकन्दलीयं तदप्यहो यच्छति वाञ्छितानि ॥ १८ ॥ एकातपत्रा जिन ! शासन श्रीर्जाताऽधुनेयं भवता जिनेश ! | तच्छायया स्वास्थ्यजुषां जनानां भवोऽस्तमभ्येतु स तापहेतुः ॥ १९॥ रत्नार्थिरुन्मञ्जरिभङ्गियोगिणौपर्णं सुमनोचिताङ्गम् ।
गाङ्गेयभूभृद्भुवि सुप्रतिष्ठं श्रीपार्श्व कल्पद्रुममाश्रिताः स्मः ॥२०॥ देव ! त्वदीयं वदनं विलोक्य कृतार्थतां मेऽय दशौ प्रपन्ने । धत्तः समस्तेन्द्रियमण्डलेऽपि बाप्पाभिषेक स्फुटराज्यलक्ष्मीम् ॥२१॥ सन्तापकेऽस्मिन् भवघर्मकाले तव प्रणामावसरे ममाद्य । भालस्थलेऽजायत भूरजोऽपि सत्कन्दलः पुण्यकदम्बशाखी ॥२२॥ त्रातस्तवाङ्घ्री शरणं श्रितस्य ममाङ्गतः सम्प्रति निःसरन्तु । धर्मार्पितं द्वारमवाप्य साक्षाद् भियाऽन्तरङ्गा इव कण्टकास्ते ॥ २३ ॥ संस्नाप्य पचामृतपूर्णकुम्भैर्भवन्तमभ्यर्चनमल्लिकाभिः ।
स्वामिन् ! मयात्मा विमलीकृतोऽयं चित्रं त्रिलोक्यां सुरभीकृतश्च । २४ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org