________________
( १२३ )
श्रीपालविरचितम् ] चतुर्विंशतिजिनस्तवनम् श्रीसुव्रत ! व्यधार्षीः स्म महीनतरसं यमम् । अजैषीस्त्वं जनान्नन्तुमहीनतरसंयमम् ॥ २१ ॥ नमे ! यस्मिन्नतोऽस्मि त्वाममानं दमयोगतः । स एव समयः कामं ममाऽऽनन्दमयो गतः ॥ २२ ॥ ताः समन्नाक्षिपन्नेमे ! कमनीयतमा नवम् । यासां दृशाऽपि नानङ्गकमनीयत मानवम् ॥ २३ ॥ पार्श्वनाथ ! जगाम त्वां कोपमातङ्गतापदम् । यः पुपोष तपः सिंहं कोऽपमातङ्गतापदम् ॥ २४ ॥ जातलक्ष्मी तमो हर्तुं वर्द्धमान ! प्रभो ! दयाम् । देहिमद्य विधेहि त्वं वर्द्धमानप्रभोदयम् ॥ २५ ॥ शुचिर्जिनाली वः पायादपवित्रा समानसा । योsस्नाद्यस्यास्तमोग्गोसा ( ? ) दपवित्रा समानसा ॥ २६ ॥ जिनागमं तमोध्वंसे रविकल्पमपापदम् । नमाम्युममांकमलै रविकल्पमपापदम् ॥ २७ ॥ त्वया वाग्देवि ! तत्कार्य महतोद्यमयाssदरात् । यथा मोहमयां तार्य महतोद्यमादरात् ॥ २८ ॥ इति सुमनसः श्रीपालकविरचितनयः समस्तजिनपतयः । अविनाशिज्ञानदृशो दिशन्तु वः .....
॥ २९ ॥
Jain Education International
...........
For Personal & Private Use Only
www.jainelibrary.org