________________
विरचितम् ] श्रीपार्श्वनाथ १० भवस्तवनम् (१११)
कमठहरिहरिअजीओ (८) जीओ नवमे भवम्मि तं सामि ! । पाणयकप्पम्मि सुरो इअरो पंकप्पहाइ पुढवीए (९) ॥६॥ वाणारसीइ पासो तेवीसइमो जिणो तुमं आसि । दसमे कमठकुलिंगी चमढिअकासी अहमहिंदो (१० ॥ ७ ॥ सावाणसअटुमि सिवं नाणं चुई चित्तकसिणचउत्थीए । पासस्स पोसकसिणे दसमीगारसीहिं जम्मवया ॥८॥ इअ थुणिओ दढचमढिअसढकमढासुरबलो हवउ पासो । सिरिधम्मकित्तिविजाणंदयरो नमिरदेविंदो ॥९॥
[४३ ] श्रीवीर२७भवस्तोत्रम्।
तिसलासिद्धत्थसुअं सीहंकं सत्तहत्थ कणयनिहं । भवसत्तावासकहणेणं वद्धमाणं थुणामि जिणं ॥१॥ नयसारो सुग्गामे पढमे (१) बीए भवे पहु! सुहम्मे (२) तइए मरिइ तिदंडी (३) विणिआइ चउत्थए बंभे (४) ॥२॥ कुल्लागि कोसिअदिओ पंचमि (५) संसारचउर छटुभवे । थूणाइ पूसमित्तो सत्तमि (७) सोहम्मि अट्ठमए (८) ॥ ३ ॥ नवमे अग्गिजोओ चेइअगामम्मि (९) दसमि ईसाणे । इगदसमि अग्गिभूई मंदिरि ११ बारसमि सणकुमरो १२ ॥४॥ तेरसमे सेअबिआ भारदाओ १३ महिंद चउदसमे (१४)। रायगिहि थावरदिओ पनरसमे (१५) सोलसे बभे (१६) ॥५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org