________________
Jain Education International
(१०)
क्रमाङ्कः स्तुत्यनाम १ अर्हन्नामसहस्रसमुच्चयः २ जिनस्तवः (सं० प्रा०) ३ साधारणस्तोत्रम् ४ साधारणजिनस्तोत्रम् ५ सर्वजिनसाधारणस्तवः ६ सर्वजिनस्तवः ७ साधारणजिनस्तवनम्
For Personal & Private Use Only
अनुक्रमणिका.
आदिप्रतीकम् कर्तृनाम अर्हन्नामापि कर्णाभ्यां हेमचन्द्राचार्यः विश्वत्रयैकदर्शन० धर्मघोषसूरिः श्रीवीतराग ! विगत० सोमप्रभसूरिः त्वत्सेवानिरतांस्त्वद० श्रीहरिभद्रसूरिः सरति सरति चेतः नरचन्द्रसूरिः कलाभवन्तं सकला. देवसुन्दरसूरिः प्रतिहार्यकलिता. पार्श्वचन्द्रसूरिः (१) जयति. जगमकल्प० कनकप्रभः जिनपते ! द्रुतमिन्द्रियः अमरचन्द्रसूरिः अनवरतममर० . भावदेवसरिः व्यधित साधितसाधु० सोमप्रभसूरिः शान्तो वेषः शमसुख० बप्पभटिसूरिः संसारसारं शैवश्री. अमरचन्द्रसूरिः सत्वेषु मैत्री गुणिषु०
अमितगतिः नतनाकिनिकाय० विजयप्रभसूरिः सकलसुरेश्वरमुख्या० महिमेरुः
जैनस्तोत्रसन्दोहे।
. .
सर्वजिनस्तवः
श्रीजिनस्तवः ११ , १२ साधारणजिनस्तवनम्
www.jainelibrary.org
१४ परमात्मषट्त्रिंशिका १५ जिनस्तवनम् १६ जिनस्तुतिपञ्चाशिका