________________
विनिर्मितानि ] त्रिंशश्चतुर्विंशतिकास्तवनानि
भाविजिना:
सिद्धार्थं च विमलाख्यं यशोघोषमभिष्टुमः । नन्दिषेणं तथा स्वर्गमङ्गलं वज्रधारिणम् ॥ ९ ॥ निर्वाणं धर्मध्वजं च सिद्धसेनं स्तवीम्यहम् । महासेनं रविमित्रं सत्यसेनाभिधानकम् ॥ १० ॥ श्रीसेनं मोहसेनं च समञ्चामि स्वयं जिनम् । देवदत्तं सुव्रताह्वं जिनेन्द्रं च सुपार्श्वकम् ॥ ११ ॥ सुकोशलमनन्ताख्यं विमलामृतसेनकौ । वन्देऽग्निदत्तमित्येते भाव्यर्हन्तः शुभाय मे ॥ १२ ॥ इत्याद्यैरवतक्षेत्रेऽतीताद्या जिनपुङ्गवाः । संस्तुता अदभुतां दद्युः श्रीसङ्घ तिलक श्रियम् ॥ १३ ॥
द्वितीयैरवतस्तवः ॥ ७ ॥
अतीतजिना:
वज्रस्वामी-न्द्रदत्ताख्यौ सूर्यका पुरूरवम् । स्वामिकमवबोधाख्यं विक्रमेशं नमाम्यहम् ॥ १ ॥ निर्घण्टक - हरीन्द्राख्यौ प्रणमामि प्ररितौ । निर्वाणं सूरिनामानं धर्महेतुं चतुर्मुखम् ॥ २ ॥ जनकेन्दुं स्वयंनाकं विमलादित्यनामकम् । देवप्रभ - धरणेन्द्रौ सतीर्थं समुपास्महे ॥ ३ ॥
Jain Education International
( ६३ )
For Personal & Private Use Only
www.jainelibrary.org