________________
विनिर्मितानि ] त्रिंशच्चतुर्विंशतिकास्तवनानि
रोमाञ्चकं मुक्तिनाथं प्रसिद्धं च नमाम्यहम् । तथा जिनेशमित्येते ऽतीतास्तीर्थकृतः श्रिये ॥ ४ ॥ वर्त्तमानजिना:
पद्मप्रभं प्रभावं (कं) च बलनाथं युगेश्वरम् । सुषमाङ्गं बलातीतं मृगाङ्कं समुपास्महे ॥ ५ ॥ कलम्बकं पवित्राङ्गमथ नौमि निपेधकम् । पापाग्रहर - सुस्वामि- मुक्तिचन्द्रांस्तथा श्रये ॥ ६ ॥ अप्राप्तिक - नदीतट - मलधारि - सुसंयमान् । ईडे मलयसिंहं च क्षोभं देवघरं तथा ॥ ७ ॥ प्रयच्छन्तागमिकौ च विनीतस्वामिनं स्तुमः । रतानन्दं चेति वर्तमाना भवतुदो जिनाः ॥ ८ ॥ भाविजिना:
Jain Education International
( ६१ )
प्रभावकं विजयेन्द्रं सुभावं हृदि भावये । दिवाकर - भागधेयो धनदं चापि पौषधम् ॥ ९ ॥ जिनदत्तं श्रये पार्श्वस्वामिनं मुनिसिंहकम् ।
आस्तिकं च भवानन्दं नृपनाथं नरायणम् ॥ १० ॥
प्रथमाङ्कं भूपतिं च दृष्टांशुं प्रभवीरुकम् । नान्दनं भार्गवं चापि चेतोऽन्तः स्थापयेऽन्वहम् ॥ ११ ॥ परावसुं किल्बिषादं नवनासिकमर्चये । भरतेशं चेति भाविजिनारसन्तु भयापहाः ॥ १२ ॥ इत्थं पञ्चमभरतेऽतीताद्या जिनपुङ्गवाः ।
संस्तुता अद्भुतां दद्युः श्रीसतिलकाश्रयम् ॥ १३ ॥
For Personal & Private Use Only
AMAVA
www.jainelibrary.org