________________
प्रस्तावना।
(९९)
मुद्रित
८ तत्वार्थसूत्र टबो ९ द्रव्यगुणपर्यायनो रास १० दिग्पट ८४ बोल (काश्या आगच्छता रचितः ) ११ पञ्चपरमेष्ठिगीता १२ ब्रह्मगीता १३ लोकनालि (बत्रीसी) बालबोध (?) रचना सं. १६३५. १४ विचारबिन्दु १५ विचारबिन्दु (टबो) १६ शठ प्रकरण बालावबोध १७ श्रीपालरास उत्तरभागः (सं. १७३४) मुद्रितः १८ समाधिशतकम् (तन्त्र) १९ समताशतकम् २० सम्यक शास्त्रसार पत्रम् २१ समुद्रवाहनसंवादः २२ सम्यक्त्वचोपाइ
स्तवनानि। १ आवश्यकस्तवनम्
७ निश्चयव्यवहारगर्भितं२ कुमतिखण्डनस्तवनम्
(सं. १७३४), ३ चतुर्विशतिकात्रयम् मुद्रित. सीमंधरस्वामिस्तवनम् ४ दशमत स्तवनम् ,
८ पार्श्वनाथ ( धमाल )५ नवपदपूजा , स्तवनम् ६ नयगर्भित शान्तिजिन- ९ पार्श्वनाथ ( दातण ) स्तवनम्
स्तवनम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org