________________
( ९६ )
२५ निशाभक्तविचारः
२६ न्यायखण्डनखण्डखाद्यम् ५५००
( महावीरस्तवनम् ) २७ न्यायालोकः
२८ पञ्चनिर्ग्रन्थीप्रकरणम् २९ परमज्योतिः पञ्चविंशतिका २५
३० परमात्मपञ्चविंशतिका २५ ३१ प्रतिमाशतकम्
95
जेनस्तोत्र सन्दोहे |
१२००
Jain Education International
स्वोपज्ञा
भावप्रभसूरिकृता लघुवृत्तिः अपूर्णः
३२ प्रतिमास्थापनन्यायः
३३ फलाफलविषयकप्रश्नोत्तरम्
३४ भाषारहस्यम्
३५ मार्गपरिशुद्धिः (पूर्वार्द्ध: ) मूलमात्रा ३६ मुक्तिशुक्तिः
३७ यतिदिनचर्याप्रकरणम्
३८ यतिलक्षणसमुच्चयः (प्रा.) २६२
३९ वैराग्यकल्पलता ( मूलमात्रम् ) ६०५०
स्वोपज्ञा
For Personal & Private Use Only
श्रीमन्मुक्ति
ܕܙ
म. भ..
93
आत्मा.
श्रीमन्मुक्ति,
जै. सा.
म. भ.
श्रीमन्मुक्ति.
१ श्रीमन्मुक्तिकमलजै नमोहनमाळा २ जैन साहित्य संशोधक (त्रिमासिकम् ) ३ एतद्ग्रन्थप्रारम्भ एव. 'भाषाविशुद्धयर्थं रहस्यपदाङ्किततया चिकीर्षिताष्टोत्तरशतग्रन्थान्तर्गतप्रमारहस्य - स्याद्वादरहस्यादिसजातीयं प्रकरणमिदं प्रारभ्यते ' इत्युल्लेखदर्शनादनुमीयते यदनेन प्राणायि रहस्यपदाङ्किताऽष्टोत्तरा ग्रन्थशतीति । ४ श्रावक भीमसीह माणेक.
जै. ध. भी. मा.
www.jainelibrary.org